________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेनैव तु मुहुन वीर्यवन्ती तपस्विनौ ।
अगस्त्य सिप्ट तरी संबभननः ।।
- वाईवता
{१४८) तस्मा दर्शनात् मित्रावरुणाया. रतनस्कन्द ।
- यास्फ मुनि. निरुक्तः ५.१३ (१७८) उतारिन मैत्रावरुणो वसिष्ठी वंश्या ब्रह्मन् गनुरोध जातः !
दृप्स स्कन्न ब्रह्मणा दैन विश्व देन: पुष्कर लाददन्न ११ ॥ स प्रत उभयस्य विद्वान् त्महम्दाम उत त गदानः । यमन तत परिधिं ववियन्नप्पाम: पार जज्ञे वासनः ॥१२॥ पत्रं ह जातापिता नमभिः कुम्भं रतः सिधिनतुः समाना । ततो ह मान उदियाय मध्यात् नतो जालमृपिमाहुर्तीमाटम् ॥१३॥
__- सानंद .. ७.३३.११ १३ (१७०) . . . ॥स्त्री, पसिक धिनुन, ५२४ (१७१) मेटन पृ. २८८ (१७२) मैत्रायणी उप. १.१ (१७) ....शिल्लक: शालावत्यः....॥
-छा, उप. १.८.१ (१७४) पित्रंत्युक्तः शुक: प्रायात सुमेरोवसुधातलम् । विदेहनगरी प्राप जनकेनाभिपालिताम् ॥
-- महो. २.२
(१७५) शुको नाम महातेजा: स्वरूपा मन्दतत्परः ।
जातमात्रेण मुनिराङ् यत् सत्यं तदयारवान् ।।
- महो. २.५
(195) काली पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुप् ।
द्वैपायनादरण्यां वै शुको जज्ञे गुणान्वितः ? ॥८३॥ उत्पद्यन्ते च पीवया पडिमे शुकसूनवः । भूरिश्रवा प्रभुः शंभुः कृष्यो गौरश्न पञ्चमः ॥८४ ]|
११७ For Private And Personal Use Only