________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MORNS
SHOWSeelhi-11
1) उपकोसलो ह वै कमलायनः सत्यकामे जात्राले बाह्यचय मुबास तस्य ह द्वादशवण्यानीपरिचनार रा द स्मैव
नु समावर्तयति ।
neign
-
-- छा. उ. ४.१०.१
"'
.
पटचाहतेषु कुरुवाटिक्या सह जायग्रोषस्तिहं चाक्राय गुज्यनाम पदाणा उरास ॥
'
-छा, उप.१.१०.१
(110) वैदिक कोश - भाग-१. पृ. ३४२
सनकाधा नारद च #शुहँसोऽरुणीतिः । नैते गृहान् ब्रह्मसुता डायसन्नूयरतसः ।।
.. ग...८.१ (१११) राजाप्रसाद शर्मा -- पौराणिक कोश पृ. ७१ (११२) मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमा विचार; संतोप चतुर्थः सा शुलंगपः ।४.२॥
__ -- नहीं. २४
(१५७) रु. जा, उप. ४६ (११४) ऋषि प्रसूत कपिल यस्तमगे ।
ज्ञाननिभर्ति जायपानं च पश्येत् ।।
- श्वेताश्वेचर उप. ५.२
(११) एतत्पवित्रगप्रयं गुनिराशुरयेऽनुकाणया प्रददौ ।
आसुरिंघि पञ्चशिखाय तंत्र बहुधा कृतं तन्त्रम् ।।
श्री ईश्वरकृष्ण, साठ्यकारिका-५०
(११) तस्यां बहुतिथे काले भगवान्मधुसूदनः ।
नाभं वीर्यमापन्नो जरोनिीिब दाणिः ॥ ३.२४.६ वेदाहमा पुरुषमवतीणं स्वमायया । भूतान्तं शेवधि देहं बिभ्राणं कपिलं मुने ॥३.२४.१६
- श्रीमद्भाग. ३.२४.५-१९ (११७) डॉ. 4id , Histha, ५.१६-१७ (१५८) या तु श्रुति: कपिलस्य ज्ञानातिशयं दर्शयन्ती पदर्शिता, न तथा श्रुतिविरुद्धगणि कापिलमतं श्रद्धातुं शक्यं, कपिसमिति श्रुतिसामान्यमानत्वात् । अन्यस्य च कपिलस्य सगरपुत्राणा प्रतातुर्वासुदेव नाम्नः स्मरणात् ।
___ - श्रीमद् शं. ब्रह्मसून शां. पा. २.१.१
પ૧૩ For Private And Personal Use Only