________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir.
mangIe1
(18) कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् ।
रुक्मिणी सत्यभामा च सत्या नागजिती तथा ।।
सुमित्रा तथा पीच्या गा-भारी लक्ष्मगा तथा । सुभीमा च तथा मादी कौशल्या तिरजा च या ॥ एबमादीनि देवीनां सहस्त्राणि च षोडश । झापणी अनयामा जुत्रा विशारदान् ॥
- पच स. १३.१५४-१५६
{ce)
चाणं रणं शूरं प्रधुम्नं च महाबलम् । सुचारूं चारुभद्रं च दवं हस्वमेव च ॥१५७ ।। माम चारुगुप्तं च चामभदं च शासकम् ।
चारुहासंकनिष्ठं चकन्या चारुमती तथा ॥१५८।
पुञ्च तु रुक्मिणी राजन् नाप्रा भोजकटेगुरे ! एतेषां पुत्रौत्राय अभूत: कोटिशो नृ५ । मातरः ऋष्णजाताना राइस्त्राणि च षोडश ।।१०.६१.१९
- पत्र पु.सु.१३, १५५-१५८ मत १०.६१.१२
(८८) एममुनापा यदुभ्रेप्टश्चेदिराजस्प तत्क्षणात् ।
व्यपाहारच्छिर: कुद्धश्चक्रेणामित्रकर्षणः ॥२५।। स चपात महाबाहुर्वजाहत इयाचलः । ततम्चदिपतेदेहात्तेजजोग्न्यं दहशुनपाः ।।२६॥
- महा सभा. ४५.१६-२८
(८०) महा. भीष्म पर्व २३.२४ (१) यदुवंशेवतीर्णस्य भवत: पुरुषोत्तम ।
शरच्छतं त्यतीताय पच्चविंशाधिक प्रभो ।।
-- भाग.११.६.२५
(२) वासुदेव उप. (3) श्री विनोना माये, 64. PAALA पृ. ७ (५४) ५. विवि , सामवेद गान प्रा. CHE. CAL, .१ पृ.४५
५११
For Private And Personal Use Only