________________
Shri Mahavir Jain Aradhana Kendra
(२)
(3)
संत्यनोंध :
(4)
ऋषिः दर्शनात् । स्तोमान् ददशेत्यपमन्यवः । तद् यदनांस्तानान् ब्रह्म स्वयम्ध्वानयंत्, तद् ऋषीणाम्
ऋषित्वम् ।
(४)
(1)
(5)
(9)
(<)
પ્રકરણ-૧૦
સામવેદીય ઉપનિષદોના ૠષિઓનો પરિચય
'श्रमेण तपसा अस्पिन्त तम्पद् ऋषयः ।"
मार्माण ऋययोः ॥
www.kobatirth.org.
डॉ. कपिलदेव शास्त्री वै. पे
-
एक परिशीलन, पृ. २
यत्काम ऋषिस्यां देवतायाम् आर्थत्वम् इच्छन् स्तुतिम् प्रयुङ्क्ते ।
निरु ७.१
-
डॉ. कपिलदेव शास्त्री . ऋषि एक परिशीलन
वही पृ. १२
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुह यज्ञयजुः सामलक्षणम् ॥
-
- शतपथ ब्राह्मए ६.१.९
निरुक्त २.११
-
निरुक्त १.२०
- मनुस्मृति १.२३
डॉ. कपिलदेव शास्त्री, वै. ऋष परिशीलन, पृ. १२५-१२९
पु. ४
(e)
(१०) ब्रह्मविद् ब्रह्मैव भवति ॥
(११) डॉ. कपिलदेव शास्त्रों के ऋषियों का परिशिलन पु. ९७
(१२)
५०४
Acharya Shri Kailassagarsuri Gyanmandir
छा. उप. ४.५
(13) छा. उप. ४.१० से १३ खण्ड
(१४) अथ य एतदेवं विद्वानग्नि जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥
- छा. उप. ६.२४.२
For Private And Personal Use Only