________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
निहत्यानथमल स्वाविद्यां प्रत्यतथा परम् ।
गमवत्यस्तसंभेदम् अतो बोपनिषद् भवेत् ॥६ प्रवृत्तिहेतून् निरशेषांस्तन्मुलोच्छेदकत्वतः । तोऽवसादयेद् विद्या, तस्मादुपनिषन्पता ||७||
- (सम्वन्ध वार्तिक)
डॉ. झा बृह उप भूमिका - पृ. ५७
(९९) तस्मादप्यद्येहाददानमश्रद्धा धानमयजमानमाहुशसरे बर्तत्यसुराणा षोपनिषत्प्रेतस्य शरीर भिक्षया ।
- छा. उप. ८.८.५
(१००) श्री विनोभा भावे, उप नो अभ्यास, पृ. ५०
३०
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only