SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (७७) वेदान्तविज्ञानसुनिश्चितार्थाः । (७८) वेदान्तं परमं गृह्यं पुराकल्पे प्रचोदितम् । प्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ (१८) यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । (८०) क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुहत एक श्रद्धयन्तः । तेषामेवैत ब्रह्मविद्यां बदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥ www. kobatirth.org (८१) वेदान्तो नाम उपनिषद् - प्रमाणम्' (८२) बंदानां ज्ञानगर्भाणां सारं सारं सुचिन्तितम् । तत्त्वरूपेण व वेदान्तेषु निरूप्यतं ॥ (23) पू. स्वामी विवेकानंद "बंदान्त" पृ. १ (८४) डॉ. महेता आर. भी., ५. विमर्श - ५.२ (८५) प्रा. नाथाभाई पाटीद्दार (CS) "मन्त्रोपनिषदं व्याहरन्तम् " (८०) गृह्या आदेशा: । - मुण्डको ३.२.६ (८२) (२८) तिलेषु तैलवद् वेदे वेदान्ताः सुप्रतिष्ठिताः । • महानारायणो. १०.८ - मुण्डको ३.२.१० श्वेताश्वतरो. ६.२२ - वेदान्तसार - -- मुक्तिको १ - मुक्तिको २ - - "उपनिषहो" पृ. 4 ૨૮ श्री सदानंद श्रीमद् भगवत् ८-१-१३ -- छा. उप. ३.५.२ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy