________________
Shri Mahavir Jain Aradhana Kendra
(७७) वेदान्तविज्ञानसुनिश्चितार्थाः ।
(७८) वेदान्तं परमं गृह्यं पुराकल्पे प्रचोदितम् ।
प्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥
(१८) यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
(८०) क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः
स्वयं जुहत एक श्रद्धयन्तः ।
तेषामेवैत ब्रह्मविद्यां बदेत
शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥
www. kobatirth.org
(८१) वेदान्तो नाम उपनिषद् - प्रमाणम्'
(८२) बंदानां ज्ञानगर्भाणां सारं सारं सुचिन्तितम् । तत्त्वरूपेण व वेदान्तेषु निरूप्यतं ॥
(23) पू. स्वामी विवेकानंद "बंदान्त" पृ. १ (८४) डॉ. महेता आर. भी., ५. विमर्श - ५.२ (८५) प्रा. नाथाभाई पाटीद्दार
(CS) "मन्त्रोपनिषदं व्याहरन्तम् "
(८०) गृह्या आदेशा: ।
- मुण्डको ३.२.६
(८२) (२८) तिलेषु तैलवद् वेदे वेदान्ताः सुप्रतिष्ठिताः ।
• महानारायणो. १०.८
- मुण्डको ३.२.१०
श्वेताश्वतरो. ६.२२
- वेदान्तसार -
-- मुक्तिको १
- मुक्तिको २
-
- "उपनिषहो" पृ. 4
૨૮
श्री सदानंद
श्रीमद् भगवत् ८-१-१३
-- छा. उप. ३.५.२
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir