________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
।
marriearinames
(45) सदल विशरण-गत्यवसादनेषु । (49) (अ) तस्माद् विद्यायां मुख्यया वृत्या उपनिषदन्छु-दो वर्तते, ग्रन्थं तु भक्त्या ।
- कठोपनिपाई. भा.) . २५५
(व) "उपनिषादति सर्वानर्थकर संसारं विनाशयति, संसार कारण - भृतामविधा च शिथिलयति. वाघ मसात इति उपनिषद् ।"
- ईशावास्योपनिषद् - शांकरभाष्य - भूमिका (५८) कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचंताः । यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्य शिव्यस्तेऽहं शधि मां त्वां प्रपन्नम् ॥
- गीता. २७ (५८) कामानितान्द्रो हैव देवानामभिप्रवबाज विरोचनोऽसुराणां तौ हामंविदान्तमेव समित्याही प्रजापतिसकाशमाजामदुः ।।
छा. उप. ८.७.२
(50) प्रा. मानब सं. सा.नोति.
--- भाषांतता, मनसाय पी. ६५, लेमनी पक्षी पृ. २७०.
(१) "उपनिपाति सर्वानर्थकर संसार विनाशयत्ति, संसारं कारण भूतामविद्या च शिथिलयति. ब्रह्म ६ गमयति इति उपनिषद् ।"
-- (ईशावास्योपनिषद्नी भूमि:t-1) - य इमां ब्रह्मविद्यामुपयन्त्यात्मभावेन श्रद्धाभक्तिपुरु: सरः सन्तस्तेषां गर्भ जन्म, जरारोगादिवर्ग विनाशयति पर वा ब्रह्म गमयति. अविद्यासंसारका चात्यन्तमवसादयति विनाशयति. उपनिपूर्वस्य सादेवापरात !"
- (मुण्डो.नी भूमिst)-- ४२६५५५ (१२) उपनियदिति विद्योच्यतं; तच्छीलिना गर्भजन्मजरादिनिबाणो बोपनिगायतत्वादपनिर जागा श्रेय इति । तदर्थवादग्रन्थोऽप्युपनियत् ।
-तैत्ति, उप. शां. भा. . २१
(૩)
શ્રી ઉપનિષદો
- पू.गुरुदेवश्री श्रीमन नथुराम शर्मा, પ્રથમ આવૃત્તિનો ઉપદ્દઘાત, પ્રકાશક : આનંદાશ્રમ, બિલખા.
२८
For Private And Personal Use Only