________________
Shri Mahavir Jain Aradhana Kendra
અંત્યનોંધ
(2)
(२)
(3)
(४)
(घ)
:
(e)
एम एस साम । वाग् साम एवं सा
यामश्वेति तत्सः सायन्त्रम् ॥
छा. उप. १.१.१
एषां भूतानां.. उद्गीथो रसः ॥
प्र२-७
સામવેદીય ઉપનિષદોમાં સંગીત
www. kobatirth.org
(5) वर्गवर्क....
स एष रनानां रसतमः पणः पराद्गीथः ॥
- बृह. उप. ९.३.२२
- 1. 1.3.3
. एवास्य प्रतीच्यो मधुनाइयः सामान्येव धुक्तः सामवेद एवं पूयं
या आप
तानि वा एतानि सामान्येत सामवेदम्भ्वतः साधितस्य वशस्तेज इन्द्रियं तमन्नाद्य रसोऽजायत ||
-- स. म. ३.३.१-२
(24)
( 24 ) यथा वृक्षस्य पुष्पनेवर रूप सौन्दयतिशयात् तथैव सोऽपि नृपमेव तस्यापूर्वगाममयत्वात् ।
(4)
માત્ર મદ તો
आयविता ह वै ...... विद्वानक्षरमुपस्तं
- च्छा, १.६.२
- साजो साम
मा. वे.
.....। तद्वा एतन्मिथुनं च साम च ।
है पुंसे पुत्राय विलय इति ॥
!|
हा. १.१.५
- छ. उप ९.१.७
अनामभिपद्यतेऽमोऽहमसि यस लमपोऽहं समाहारं रथिवी साहि
Acharya Shri Kailassagarsuri Gyanmandir
६.४
- पृ. उ. ८.४.२०
४०६
For Private And Personal Use Only
प्रस्तावना,