________________
Shri Ma
Jain Aradhana Kendra
www. kobatirth.org
(150) कराविद्धस्मना कुर्यात्य रुब नात्र संशयः । अकारोऽनामिका प्रोक्त उकारो मध्यम्पंगुलिः ॥
दी भाव ११-१५-२३
(15१) स्त्रीभिस्त्रिपुण्डमल्कान धारणीय भस्य द्विजादिभिरशः विश्ववाभिरेवम् । तद्वत्सदः श्रमवतां विशदा विभूविर्भार्यापवर्गफलदा सकलाहजी ॥
श्रत भस्म तथा स्मार्त द्विजानामेव कीर्तितम् |
अन्येषामपि सर्वषामपरं भस्म लौकिकम् ।
(152) भस्मदिग्धशरीराय यो ददाति धनं मुदा । तस्य सर्वाणि पापानि विनश्यति न संशयः ॥
(153) सितेन भस्मना कुर्यात्रिसंध्यं यस्त्रिपुंड्रकम् । सर्वपापविनिर्मुक्त: शिवलोके महीयते ॥
(१४४) ज्वरक्ष: पिशाच च पूतनाकुष्ठगुल्मकाः । भगंदराणि सर्वाणि चाऽशीतिवतिरोगनाः ॥ चतुःषष्टिः पित्तरोगाः श्लेष्माः सप्तत्रियंनकाः । व्याघ्र चौरभयं चैवाप्यन्ये दुष्टग्रहा अपि ।
1
(154) अनिरित्यादिभिर्मन्त्रस्य संशोध्य सादरम् धारणीय लालााद त्रिपुंड्र केवल द्विजः ॥
(९) नगायच्युपदेशोऽपि भस्मना धारणं विना । ततो धृत्वैव भस्मांग गायत्री जपमाचरेत् ॥
(१७) विभूति धारणं त्यक्त्वा यः शिवं पूजयिष्यति । स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः ॥ सर्व कर्म वहिर्भूतो भस्म धारणवर्जितः ॥
शिव पु. १-२५-५१
- देवी भाग. ११-१४-१
- देवी भाग. ११-१५-३
• देवी भाग. ११-१४- २०-२१
www
- देवी भाग. २१-१५-१
- पंजी भाग ११-१५-५
૩૪
- देवी भग. ११-१५-१४
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only