SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Ma Jain Aradhana Kendra www. kobatirth.org (150) कराविद्धस्मना कुर्यात्य रुब नात्र संशयः । अकारोऽनामिका प्रोक्त उकारो मध्यम्पंगुलिः ॥ दी भाव ११-१५-२३ (15१) स्त्रीभिस्त्रिपुण्डमल्कान धारणीय भस्य द्विजादिभिरशः विश्ववाभिरेवम् । तद्वत्सदः श्रमवतां विशदा विभूविर्भार्यापवर्गफलदा सकलाहजी ॥ श्रत भस्म तथा स्मार्त द्विजानामेव कीर्तितम् | अन्येषामपि सर्वषामपरं भस्म लौकिकम् । (152) भस्मदिग्धशरीराय यो ददाति धनं मुदा । तस्य सर्वाणि पापानि विनश्यति न संशयः ॥ (153) सितेन भस्मना कुर्यात्रिसंध्यं यस्त्रिपुंड्रकम् । सर्वपापविनिर्मुक्त: शिवलोके महीयते ॥ (१४४) ज्वरक्ष: पिशाच च पूतनाकुष्ठगुल्मकाः । भगंदराणि सर्वाणि चाऽशीतिवतिरोगनाः ॥ चतुःषष्टिः पित्तरोगाः श्लेष्माः सप्तत्रियंनकाः । व्याघ्र चौरभयं चैवाप्यन्ये दुष्टग्रहा अपि । 1 (154) अनिरित्यादिभिर्मन्त्रस्य संशोध्य सादरम् धारणीय लालााद त्रिपुंड्र केवल द्विजः ॥ (९) नगायच्युपदेशोऽपि भस्मना धारणं विना । ततो धृत्वैव भस्मांग गायत्री जपमाचरेत् ॥ (१७) विभूति धारणं त्यक्त्वा यः शिवं पूजयिष्यति । स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः ॥ सर्व कर्म वहिर्भूतो भस्म धारणवर्जितः ॥ शिव पु. १-२५-५१ - देवी भाग. ११-१४-१ - देवी भाग. ११-१५-३ • देवी भाग. ११-१४- २०-२१ www - देवी भाग. २१-१५-१ - पंजी भाग ११-१५-५ ૩૪ - देवी भग. ११-१५-१४ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy