________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
1१33) छः उप, ८.१-५
(१४४) श्री भाडेवÉ५. विद्या ५.३५५
(१३५) छा. उप. ८.१-३
(१३) श्री. माशदेव प. विद्या प्र.उप
(139) अंथ य एषोऽन्तरं हृत्पुष्कर एवाश्रयोऽन्नमति स एषोऽग्नि दिवितिः सौरः कालाख्योऽदृश्यः सर्वभूतान्नमति कः पुष्करः किमयं वेदवा व तत्पुष्करं योऽयमाकाशोऽस्वमाश्वतस्त्रो दिशश्वतस्त्र उपदिशः संस्था अयमगिरितः पर एतौ प्राणादित्यावेतावुपासीतामित्यक्षरेण व्याहतिभिः सावित्र्या चेति ॥
मैत्रा, उप. ५.२
(1.3८) द्वयोर्मध्यगतं नित्यमस्विनास्तीति पक्षयोः । प्रकाशनं ग्रकाशानामात्मानं समुपास्महे ॥१९॥ संत्यज्य हृदमुशानं देवमन्यं प्रयान्ति ये । ते रत्नमवान्छन्ति व्यक्तहस्तस्थकौस्तुभाः ॥२०॥
- पहे. ६.१३-२०
(१३८) छा. उप. ८.७-१२
(१४०) श्री विनोषाभावे, उप नो म्यास, पृ.७
(१४१) गोपीचन्दन पान विष्णुदेह रागुद्भव ।
चक्राङ्कित नमस्तुभ्यं धारणान्मुविदो भव ॥
- वासुदेव उप. कल्याण अङ्क वर्ष २३ अङ्क ९ पृ.
GEE
(९४२) "इ॒मं में गङ्गे यमुने सरस्वति शुतुद् स्तोमं सचता॒ परुष्ण्था ।
अ॒सि॒क्न्या म॑रुद॒व॒धं वि॒तस्त॒याऽऽर्जीकीर्थं
श्रृणुया
सुषोमया ॥'
Acharya Shri Kailassagarsuri Gyanmandir
"
- ऋग्वेद १०-११६-५
(१४३) "विष्णोर्नु क॑ वी॒र्या॑ण॒ प्र वो॑च॒ यः पार्थिवान रजसि । यो अस्क॑भाय॒त्त॑रं स॒मस्य॑ ननक्रमा॒णस्त्रेधारुगाथः ॥"
- ऋग्वेद १-१५४.१
(१४४) अत दे॒वा अ॑वन्तु नो यतो॒ विष्णुर्विचक्रमं । पृथि॒व्याः सप्तधापाभः ॥
तद्वि॑ष्णो॑ पर॒म॑ प॒दं सदा॑ पश्यन्ति सू॒रय॑ दि॒वी॑व॒ चक्षुरात॑तम् ॥ तद्विप्रा॑सो विप्र॒न्यवो॑ जग्ग॒षसा॒ समि॑न्धते । विष्णो॒र्यःप॑र॒मं प॒दम् ॥
- ऋग्वेद १.२२.१६
३४५
For Private And Personal Use Only