SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 1१33) छः उप, ८.१-५ (१४४) श्री भाडेवÉ५. विद्या ५.३५५ (१३५) छा. उप. ८.१-३ (१३) श्री. माशदेव प. विद्या प्र.उप (139) अंथ य एषोऽन्तरं हृत्पुष्कर एवाश्रयोऽन्नमति स एषोऽग्नि दिवितिः सौरः कालाख्योऽदृश्यः सर्वभूतान्नमति कः पुष्करः किमयं वेदवा व तत्पुष्करं योऽयमाकाशोऽस्वमाश्वतस्त्रो दिशश्वतस्त्र उपदिशः संस्था अयमगिरितः पर एतौ प्राणादित्यावेतावुपासीतामित्यक्षरेण व्याहतिभिः सावित्र्या चेति ॥ मैत्रा, उप. ५.२ (1.3८) द्वयोर्मध्यगतं नित्यमस्विनास्तीति पक्षयोः । प्रकाशनं ग्रकाशानामात्मानं समुपास्महे ॥१९॥ संत्यज्य हृदमुशानं देवमन्यं प्रयान्ति ये । ते रत्नमवान्छन्ति व्यक्तहस्तस्थकौस्तुभाः ॥२०॥ - पहे. ६.१३-२० (१३८) छा. उप. ८.७-१२ (१४०) श्री विनोषाभावे, उप नो म्यास, पृ.७ (१४१) गोपीचन्दन पान विष्णुदेह रागुद्भव । चक्राङ्कित नमस्तुभ्यं धारणान्मुविदो भव ॥ - वासुदेव उप. कल्याण अङ्क वर्ष २३ अङ्क ९ पृ. GEE (९४२) "इ॒मं में गङ्गे यमुने सरस्वति शुतुद् स्तोमं सचता॒ परुष्ण्था । अ॒सि॒क्न्या म॑रुद॒व॒धं वि॒तस्त॒याऽऽर्जीकीर्थं श्रृणुया सुषोमया ॥' Acharya Shri Kailassagarsuri Gyanmandir " - ऋग्वेद १०-११६-५ (१४३) "विष्णोर्नु क॑ वी॒र्या॑ण॒ प्र वो॑च॒ यः पार्थिवान रजसि । यो अस्क॑भाय॒त्त॑रं स॒मस्य॑ ननक्रमा॒णस्त्रेधारुगाथः ॥" - ऋग्वेद १-१५४.१ (१४४) अत दे॒वा अ॑वन्तु नो यतो॒ विष्णुर्विचक्रमं । पृथि॒व्याः सप्तधापाभः ॥ तद्वि॑ष्णो॑ पर॒म॑ प॒दं सदा॑ पश्यन्ति सू॒रय॑ दि॒वी॑व॒ चक्षुरात॑तम् ॥ तद्विप्रा॑सो विप्र॒न्यवो॑ जग्ग॒षसा॒ समि॑न्धते । विष्णो॒र्यःप॑र॒मं प॒दम् ॥ - ऋग्वेद १.२२.१६ ३४५ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy