________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्भणीभांसा - ४.४.१० वनों : १) कर्मणो हपि बोद्धव्यं, बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धल्य, गहना कर्माको गतिः ॥
-गोता अ. ४.१७
सर्वेषां प्राणिनां प्रारब्धसचिवाग्यामिकर्मसाधर्मदर्शनकाभिप्रेरित:सन्ता जनाः क्रियाः कर्वतीति ।....।।
-वजा, (ज) तयोरन्यतरां मनसा संस्करोति ब्रह्म नाचा होताध्यवर्धारदातान्यतरा स यत्रोपाकृतं प्रातबाचे पुर परिश्रानीयाया बहा व्यववदति ॥२॥
अन्बतराव वर्तना सस्करोति हारतेऽन्यत। स गर्थकपाजवर्थः वैनन चकण वर्तमानी सिंगल्यवसाय पज्ञा रिष्यति यज्ञ रिप्यन्नं यजमानेऽनुरिष्यति ल हटना पापीयान्भवति ॥
-छाI..१६.२३
(४) हि कर्म ब्रह्मण इति चेत्तन । सर्वेषां प्राणिना प्राधापंचिता मिसाधर्यदर्शनात्मकर्मा- भिरता; सन्दी ज: किंगाः कुर्वन्तीति । तम्मान चमं ग्रामम इति ।
-द्रमा
(५) ज्ञानोदयात् पुरारब्धं कर्मा नश्यति ।
अदत्त्वा रवफलं लक्ष्य दृिश्योत्सृष्टदाणवा, ॥ ख्याघ्रबुद्धया विनिर्मुक्तो बाणः पश्चात गांगतो ।
नतिति छिनत्येव लक्ष्यं ॥
.... श्रीमद् शंकराचई विवेकाम:
शाक -- ५२.८५४
(6)
ज्ञानाग्निः सर्वकागि भस्मसात् करुतं ग ।
-- गीता अ..३१५
(a) यदन्येष हित २ स्यद् आत्मनः कर्मशहए ।
अपनत वा येन न तत्कका कथंचन ॥
-- R. शा. पत्र १२१.६६
૨ech
Revincense
For Private And Personal Use Only