________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाया भविद्या - ४.४.४ અંત્યનોંધ : (१) , A41, श्रीभ६ farastr Y. 30 (२) हिरण्मयेन पात्रेण सत्यस्यापिहित मुखम् ।
तत्व पूषन्नपावृणु सत्यधर्मय दृष्ट्ये ।
- ईशायाल्यो. १५ तेनोभी करतो यतैतदेन नेट पश्च न बंद || नाना तुविद्या चाविद्या च यदेव विहाया करोति श्रद्धयोपनिषदा तदेव तीवत्तरं भवतीति खल्वेतस्यैवास योवल्याख्यान भवति ॥
त इपे सत्या......दर्शनाय लभते ।।
-छ. उ८, १.१.२०८..३.१३
(४) गन्यायगा पोहितचेतसो गापानमापूर्णमलाउधना ।
पर विदामोदरपूरणाय भ्रमन्ति कामा इव सृरयोऽपि ।
-भग्री उप, अ.२.२५
(५) क्वचिद्वन्ध इति ख्यातं क्वचित्पुयष्टकं स्मृतम् ।
प्रोक्ता क्पत्दिविद्येति क्वचिदिति संमलम् ॥१३२।। इमं संसात्मरिफलमाशापाशविनायकम् । इधदन्तःफलैंडीन वरयान बट था ।
-पहो. अ. ५.१३२-३३३
4) तुष्मा प्रदुग्रहीताना.....मोह स्क्षयकारिणी ।।
. पह, अ.४.१०६ १८४
यथा सोम्प.....लोहमित्येव सत्यम् ॥
छा. ज.६.१.३ ४
(७) (८)
मंत्रा. ६.२४ गुतस्तु खलु सोम्यैव.......आसीदजनेवाद्वितीयम् ॥
-छा.६.२.२
() कृत्स्नस्य जगतो ब
चात् तदनन्यत्वाच्च
-सांकरभाष्य-२.६.२०
२७१
For Private And Personal Use Only