SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाया भविद्या - ४.४.४ અંત્યનોંધ : (१) , A41, श्रीभ६ farastr Y. 30 (२) हिरण्मयेन पात्रेण सत्यस्यापिहित मुखम् । तत्व पूषन्नपावृणु सत्यधर्मय दृष्ट्ये । - ईशायाल्यो. १५ तेनोभी करतो यतैतदेन नेट पश्च न बंद || नाना तुविद्या चाविद्या च यदेव विहाया करोति श्रद्धयोपनिषदा तदेव तीवत्तरं भवतीति खल्वेतस्यैवास योवल्याख्यान भवति ॥ त इपे सत्या......दर्शनाय लभते ।। -छ. उ८, १.१.२०८..३.१३ (४) गन्यायगा पोहितचेतसो गापानमापूर्णमलाउधना । पर विदामोदरपूरणाय भ्रमन्ति कामा इव सृरयोऽपि । -भग्री उप, अ.२.२५ (५) क्वचिद्वन्ध इति ख्यातं क्वचित्पुयष्टकं स्मृतम् । प्रोक्ता क्पत्दिविद्येति क्वचिदिति संमलम् ॥१३२।। इमं संसात्मरिफलमाशापाशविनायकम् । इधदन्तःफलैंडीन वरयान बट था । -पहो. अ. ५.१३२-३३३ 4) तुष्मा प्रदुग्रहीताना.....मोह स्क्षयकारिणी ।। . पह, अ.४.१०६ १८४ यथा सोम्प.....लोहमित्येव सत्यम् ॥ छा. ज.६.१.३ ४ (७) (८) मंत्रा. ६.२४ गुतस्तु खलु सोम्यैव.......आसीदजनेवाद्वितीयम् ॥ -छा.६.२.२ () कृत्स्नस्य जगतो ब चात् तदनन्यत्वाच्च -सांकरभाष्य-२.६.२० २७१ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy