________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हावामध्य-४.४.४ सन: (१) संघान् - 6५. तपा- . . . (२) छा. उप. ३.१३.७; १४.२.४ (3) आध्ये. 34.jara-[ पृ.७%
शब्दस्पर्शमया येऽर्था अना इव ते स्था': । येषा अफ्तस्तु भूत वा न स्मन पर पटाम् । अगोचर मनोवाचागवधूतादित्तप्लवम् । सत्तामात्र प्रकाशैकप्रकाई भानतिान ।
. पैत्रेयी उप.१.५,१.१३
त्रिगाचिकादियोगान्ता ईश्वरभ्रान्तनाश्रितः । लोकायता दिसांख्टान्ता तविश्रान्तिमा श्रताः ||
तस्मान्मुमुक्षुभिनव मतिजीवंशवादयोः । कार्या लिंन्तु ब्रह्मतत्त्व निश्चते विलापताए ।
- महे'. ४.७४.७५ (6) पुनः स तमुवाच भगवन्कृपया में साइन्य सर्व निवदति । स तेन पृष्टः सर्थ वंदयामास तत्त्वम् । पशुपतिहंकागविष्टः संसारी जीवः स एव पशुः । सर्वज्ञः पञ्चकारशंपन सर्वेश्वर ईश: पशुपाः ॥
सजनुकाच यथा तगाशिमो विवेकहानाः परप्रेष्याः कृप्याचिकमंसु नियुक्तःः सकलदुःग्नसहाः स्वस्वामितध्यपाना गवादयः पश्व: 1 वा तत्स्वामिन इव सर्वज इंश: पशुपतिः ।
-जाबालि . ११.१५ (७) ला, उप. ३.१४.१ (८) योगचूड़ामणि उ. "
ला, उप. ८.७.१: केनो. द्वीतीय खण्ड (१०) छा. उप. ८.१२.१ (११) कंगो. २.५.१५५ डॉ. सनई, उपनिषद् दर्शन का रमनात्मक सर्वेक्षण - पू. १६० (१२) छ. उप. ६.२.१: ६.३.२ (13) .inान, G4.jarati पृ. ८० अनु. १४९ (५४) ४५,८५ (१५) दृश्यं नास्तीति बोधन मतलो दृश्यमार्जनम् ।
सपनं चत्तदुत्पन्न ना निर्वानिवृत्तिः ।।
૨૧૯
For Private And Personal Use Only