________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४) इह चेदवेदीदध सत्यमस्ति न चेंदिहावंदीन्महती विष्टिः ।
(४४) आदित्यो ब्रहोत्यादेशस्तस्या.... च भूतानि सर्वे व कामाः १३॥
-... उप, ३.१९-१-३
(४५)
का, उप. ६.२.२-३
(४६) छा. उप. अ. ६ (४७) छा. उप. अ.७ (४८} गुसंस्तु पौन व्याख्यानम्....।
- श्रीमद् शंकराचार्य दक्षिणापनि तोत्र
(४५)
छा. उप. शा. भा. ८.१.१
(५०) सण, श्रीभ६२. नुतर .१०५ (५१) बस्यामतं तमा मतं मतं यस्य - वेद सः ।
अविज्ञात विजानता विज्ञातमविजानताम् ।।
- केना. २.३
(43) Dr. Radhakrishnan; The Pirinci Upani P. 459 (५३) प्रा. राण, श्रीम. नुतापान ५. १८८ (५४) तस्य मूल......सत्प्रतिष्ठाः ||
- छा. उप.६.८.४
(५५) सर्वतः पाणिपादं जत्, सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोक, सर्वमावृत्य तिष्ठिति ।। सर्वन्द्रियगुणाभास, सन्द्रियविवर्जितम् । अभक्तं सर्वभृच्दैव, निर्गुणं गुणधोक्त च ।
- गीता १३.१३-१४
(45) अच्छेद्योऽयमदाहोऽयमलेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरवलोऽयं सनातनः ।।
- गौला अ. २.२६
106
For Private And Personal Use Only