________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(a) यत्मणेन म प्राणिति येन प्राणः प्रागीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं गदिदमुपासते ॥८६६
-केनो, १.६८
(१८) केनो. ४.१,६४७ (२०) छा. उप. ५.१ (२५) छा. उप. ७.२३ (२२) भा. हवे. 64. तर , . 3८ (२३) सर्व खल्विदं ब्रहा तज्जला इति शान्त उपास्मीता ।
डा. उप, ३.१४.१
(२४) जन्माद्यस्य यत: ॥
-ब्रह्मसूत्र १.२.२
(२५) अस्य जगतो तापस्याभ्यां व्याकृतस्यानककर्तृभोक्तच्छुक्तस्य प्रतिनियनदेशकालनिमित्त - क्रियाफला श्रायस्य मनसाऽप्यचिन्त्यरचनारुपम्य जन्नस्थिति भङ्ग यतः सर्वज्ञात् सर्वशक्तः कारणाद् भवति तद्ब्रह्मेति वाक्यरोधःः ।
.... शा. भाष्य १.२.२ १. २१
(२७) "यतो वा इमानि भूतानि जायन्त'.... ॥
नि. उप. ३.१
(२७) 4. हवे. 54.k druन . ८ (२८) पानाबमानीनोऽस्मि निर्गुषोऽस्मि शिवोऽस्म्यहम् ।
द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहोनाऽरिंग सोऽस्म्यहम् ॥
भावाभावविहीनोऽस्मि भासाहीनोऽस्मि भाम्यहम् ।
शून्याशून्यप्रभावोऽस्मि शोभनाशोभनो ऽसम्यहम् ।
तुल्यातल्यविहीनंऽस्मि नित्य; शुद्धः सदाशिवः ।
सर्वासविहोनोऽस्मि सात्विकोऽस्मि सदास्म्यहम् ॥
-- मैत्रेयी उप, ३, ४-६
(२८) छा. उप. ८.७-१२ खण्ड (30) प्रा. ६, ७५. तपशान पृ.४५
૧૮૪
For Private And Personal Use Only