SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kabathorg Acharya Shri Kailassagersuri Gyanmandir त्रा पापटला भवन्ति । तु पुनः कथं भूतः प्रफला पाः पर्मा एव कल्पसंज्ञता, न गच्छतीति नगाः वृक्षाः यैस्ते तैनीरदा अपि विकसितधसा मेसवकल्परक्षा भवन्ति । तत्तस्मात् जलदकार्य तव वचनमेधेरेव करणात् जलानां भारैः नम्रास्तैर्जलधरैमॅधैः कियत्कार्य किं कार्य किमपि कार्य नास्ति, निष्फलत्वं प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वत । अत्र वाङ्मचैर्मेघकार्यकरणात् मेघनिष्फलत्वप्रदर्शनात् प्रतीपालंकारः ॥१९॥ प्रीतियथा स्वदुदिते समये मुनीनां, कस्मिंस्तथा न गतराग ! विरोधवावि । ज्योत्स्नाप्रियस्य विधुरोचिषि मुद्यथास्ति, नैवं तु काचशकले किरणाकुलेऽपि ॥ २०॥ प्रीतिरिति । गतः विनष्टः राग प्रीतिर्यस्य तत्संबुद्धौ हे गतस्नेह ! त्वयोदितः कथितस्तस्मिन्समये शाखे मुनीनां यथा प्रीतिस्तथा विरोधाः विरोषवत्यः वाचो वाग्यो यस्मिन् तस्मिन्कस्मिनपि समये श्रीविन जोत्स्ना चन्द्रिका पिया प्रीतिविषया यस्य तस्य चकोरपक्षिणः पुरुषस्य वा विधोश्चन्द्रस्य रोचिः कान्ति स्तस्मिन्यथा मद् प्रीति अस्ति । एवं तु एवं प्रकारेण किरणैः आकुलेऽपि व्याप्तेऽपि काचस्य शकले खण्डे मुद्न ॥२०॥ आरोपितं समयपर्वतसानुद-, हृद्यैस्तवोच्चलितचित्तजचित्रकायाम् । सम्भाव्य तद्विषयतस्करकान तेषां, कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ आरोपितमिति । हे नाथ ! तस्य मनसः विषयाः दयासम्पत्तत्वादयः, तेषां तस्करकान् चोरान् संभाव्य विचार्य यैः हृयैः सुंदरः जनः उत् अत्यन्तं चलितानि कम्पितानि चिचात् जात: चित्तजः तस्य मदनस्य चित्रकाणि हावभावकटाक्षादीनि यस्यां तस्यां तव समय: चावं एव पर्वतः तस्य सानु शिखरं तास्मिन्निगरिगुहा तस्यां मनः आरोपितं स्थापितं तेषां मनः अन्योभवः जन्म भवान्तरं तस्मिन् जन्मा For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy