________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
त्रा पापटला भवन्ति । तु पुनः कथं भूतः प्रफला पाः पर्मा एव कल्पसंज्ञता, न गच्छतीति नगाः वृक्षाः यैस्ते तैनीरदा अपि विकसितधसा मेसवकल्परक्षा भवन्ति । तत्तस्मात् जलदकार्य तव वचनमेधेरेव करणात् जलानां भारैः नम्रास्तैर्जलधरैमॅधैः कियत्कार्य किं कार्य किमपि कार्य नास्ति, निष्फलत्वं प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वत । अत्र वाङ्मचैर्मेघकार्यकरणात् मेघनिष्फलत्वप्रदर्शनात् प्रतीपालंकारः ॥१९॥
प्रीतियथा स्वदुदिते समये मुनीनां, कस्मिंस्तथा न गतराग ! विरोधवावि । ज्योत्स्नाप्रियस्य विधुरोचिषि मुद्यथास्ति, नैवं तु काचशकले किरणाकुलेऽपि ॥ २०॥
प्रीतिरिति । गतः विनष्टः राग प्रीतिर्यस्य तत्संबुद्धौ हे गतस्नेह ! त्वयोदितः कथितस्तस्मिन्समये शाखे मुनीनां यथा प्रीतिस्तथा विरोधाः विरोषवत्यः वाचो वाग्यो यस्मिन् तस्मिन्कस्मिनपि समये श्रीविन जोत्स्ना चन्द्रिका पिया प्रीतिविषया यस्य तस्य चकोरपक्षिणः पुरुषस्य वा विधोश्चन्द्रस्य रोचिः कान्ति स्तस्मिन्यथा मद् प्रीति अस्ति । एवं तु एवं प्रकारेण किरणैः आकुलेऽपि व्याप्तेऽपि काचस्य शकले खण्डे मुद्न ॥२०॥
आरोपितं समयपर्वतसानुद-, हृद्यैस्तवोच्चलितचित्तजचित्रकायाम् । सम्भाव्य तद्विषयतस्करकान तेषां, कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥
आरोपितमिति । हे नाथ ! तस्य मनसः विषयाः दयासम्पत्तत्वादयः, तेषां तस्करकान् चोरान् संभाव्य विचार्य यैः हृयैः सुंदरः जनः उत् अत्यन्तं चलितानि कम्पितानि चिचात् जात: चित्तजः तस्य मदनस्य चित्रकाणि हावभावकटाक्षादीनि यस्यां तस्यां तव समय: चावं एव पर्वतः तस्य सानु शिखरं तास्मिन्निगरिगुहा तस्यां मनः आरोपितं स्थापितं तेषां मनः अन्योभवः जन्म भवान्तरं तस्मिन् जन्मा
For Private And Personal use only