________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाव
जिनस्तोत्र
॥४
॥
RAHIWRIHSHOBHA
बोधेन ज्ञानेन युतं सहित अन्यत् भिर्म गुरु धर्म च अयत्याश्रयति । विधूतः-तिरस्कृतः परवादः प्रतिवादिवचनं येन तसंकुडी, पपेष्ट यथेच्छम् संचरतः प्रवृत्तिमतावान् पुंसः पुरुषान् भवन्तं बिना त्वदिना का निवास्यति ? को निवारयितुं शक्नोति ? न कोऽपि ॥ १४ ॥
अभ्रा रवेण न जितं भवतः स्वरं तत्, किं भूत (५)वह्नि (३)मित । (३५)गिर्गुणभारपूर्णम् । प्रास्तोपतापविषदाहमनेन वाग्भिः, किं मन्दराद्रिशिखरं चलितं कदाचित् ? ॥१५॥
अभ्रेति । हे जिन ! अनेन पुरोदृश्यमानेन अभ्रस्य मेघस्यरवो गर्जना तेन भवतः तव तत्मसिद्ध स्वरं देशनात्मकगर्जना किन जितं कुतो न पराजितं । कथं भूतं स्वरं भूतानि चाकाशादि पंचमूतानि, अग्नयश्च गार्हपत्यादि वहयस्तेषां मिताश्च परिमिताः गिरां गुणाश्व तेषां भारेण गौरवेण पूर्ण भृतं । पुनः कथं भूतं ? वाग्भिः वाणीरचनाभिः प्रकर्षणोत्तकणास्त अस्तं पापित उपतापः संसारताप एव विष हलाहलस्तस्य दाहः दहनं येन तत् । कुतो न जितमित्यत्र जेतुमशक्यत्वात् न जितमित्याह-मन्दरश्वासावद्रिश्च तस्य शिखरं मंदराचलशृंगं, कोटिशतपवनैरपि कदाचित् कस्मिनपि समये चलितं चलायमानं भवति किं ? अपि तु न भवति, तर्हि तत्सदृश पंचत्रिंशत् गुणभारयुक्त भगवत्स्वरं मेघगजेनया कथं जेतुं शकुयात् । यथा दृष्टया मेघस्तापं हरति तद्वत् जिनमेषो वाग्वृष्टचा भवतापं हरतीति भावार्थः ॥ १५ ॥
एकत्र जन्मनि पदे च गते त्वया हे, या चक्रवर्तिपदवी खलु सा च मुक्ता। इक्ष्वाकु भूपतिषु तीर्थकरोऽत एव, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ एफबेति । एकत्र जन्मनि एकस्मिनन्मनि च त्वया । पदे पदव्यो गते प्राप्ते। एका चक्रवर्तीपदवी अन्य तीर्थफरपदवीच। तयोर्मध्ये
For Private And Personal use only