________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो ऊसासो
१६
भर्ता शोक-कारणं मार्गयितु लग्नः । परन्तु तूष्णीकया प्रणयिन्या न एकमपि अक्षरं व्याकृतम्, प्रत्युत, त्रुटित मुक्ताफल- मालामिव नेत्राम्बुधारां वर्षयन्ती अतीव दुःखिता जाता ।
प्राणसमे ! कथं मौनमालम्ब्य दयितं दुःखयसि ? अज्ञाततथ्येन मया कथं दुःख प्रतीकारः कर्त्तव्यः । धिग् ! धिग ! गृहस्थाश्रमं यत्र प्रतिकूलतापन्नः स्त्रीजनो मनसि विषीदति । निपतिता एव ज्ञातव्या तत्र घोरा विपद् - विद्यत् यत्र अवमन्यते नारी - वर्ग: पुरुषमात्र ेण । परं नाहं शक्नोमि सोढुं मे अर्द्धाङ्गिन्याः निवारणार्ह दुःखम् । एवं भणता श्रेष्ठिना उपगूढा दयिता, पुनः पुनः अनुरुद्धा आकर्णयितु अकाण्डसमुत्थितं शोककारणम् ।
पत्या परम-प्रेम-पोषिता भार्या किञ्चित् प्रकृतिस्था जाता । पतिदेवस्य अभिनन्दनं कुर्वत्या तया कथं कथमपि ज्ञापितो निजशोकव्यतिकरः ! आर्यपुत्र ! अद्याहं भोजनादीनां कृत्स्नं गृह कार्य संगोप्य गवाक्ष े स्थिता ! अतर्किता मे दृष्टिः निपतिता चतुष्पदे आहिण्डमाने पुत्र-पौत्र-परिवारिते वनिताजने । तं प्र ेक्ष्य मे हृदये कापि प्रसुप्ता पुत्रकामना जागरूका जाता । अहह ! धन्याः एताः भागिन्यः यासां पुरतो धूलि - धूसरिताः मन्मनोच्चारा: जंपिच्छिआ: ( यत्किमपि मार्गणशीलाः ) हसन्तो रुदन्तो विष्ठित हेवाकाः पाकाः क्रीडन्ति, रमन्ते,
-
गिन्योर्गोम: ( है ० १ १६१) ७ जिसे देखता है उसे चाहने वाला । यथापिच्छइ तपिच्छ जो सो जंपिच्छिओ भणिओ (६५५ पाइ० ) ८ विरोध्याग्रहाः । ६ पाका १० अहमेव - अहयं ।
For Private And Personal Use Only