________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कव्व कारगस्स पसत्थी
२५५ नवमासनस्य नाथः सम्प्रति तुलसी प्रभाविकाचार्यः । उद्यमशीलः सुतरां युगानुकूलमुपदिशन् ॥१२॥ अणुव्रतान्दोलनतः आधुनिका येन संगता विहिताः । वर्तुं वार्तालापं उपयन्ति नानाविधा लोकाः ॥१३।। तेषां गुरुचरणानामनुगो मुनि केवलस्य यः पुत्रः । धनमुनेर्दीपाया आर्याया अवरजो भ्राता ॥१४॥ मुनिचन्दनाभिधानो वर्तते यः काव्यकल्पनारसिकः । एकपञ्चाशद्वर्षे पठिता प्राकृतगिरा येन ॥१५॥ बालैरपि सुग्राह्य अल्प-समासं तथा कथामधुरम् । लिखितं गद्य काव्यं प्राकृतभाषा-प्रवेशार्थम् ।।१६।। गुर्जरभाषागेया मोहनविजयेन या कृता रचना। कथानकं तस्मादेव साभारं गृहीतमेतस्मिन् ।।१।। प्राथमिकेऽत्र प्रयासे दोषारणां संभवो भवेत् कोऽपि । संख्यावन्तः पुरुषा दोष-विशुद्धि करिष्यन्ति ॥१८।। कर-कर-नभ-कर-वर्षे जयपुर नगरे कृता चतुर्मासी। लाल-मूल-मुनियुग्मं करोति सेवां सुभावेन ॥१६॥ आक्रमणे श्वानानां या जाताऽकिता करे पीडा। . तस्मिन् विरचितं काव्यं कल्याणं सर्वतो भवतु ।।२०।।
इति काव्यकारकस्य प्रशस्तिः ।
समाप्तिं प्राप्तोऽयं ग्रन्थः ।
For Private And Personal Use Only