________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चोत्थो ऊसासो
११६ पूरकः सर्वशक्तिमान् सर्वेषां योगक्षेमकुशलः प्रभुः ?" पूर्णश्रद्धापूर्वक निवेदितं तेन।
__इतो घृतं गृहीत्वा सा कन्या निजं स्थान प्राप्ता । तस्याः पित्रा घृतं विलोक्य साश्चर्य पृष्ठम् - "पुत्रिके ! कथं मूल्यानुसारेण द्विगुणं घृतं दृश्यते ? न तादृशः कोऽपि अन्यः धूर्तशिरोमणिः विद्यते नगरे, तेन कथं एतादृशं कृतम् ? अत्र किमपि रहस्यं विद्यते । किं कोऽपि प्रवासी तत्र उपस्थितः आसीत् ?
पुत्रिकया भणितं-"आम्, एकः अनुपलक्षितः कोऽपि नरः तत्र किमपि वस्तु रक्षितुकामः असकृत् अनुरोधं कुर्वन् आसीत् ।” सत्यं तद्वञ्चनार्थं किल तेन एषा निकृतिः प्रकटीकृता। कन्ये ! सत्वरं व्रज घृतं प्रत्यर्पयितुम्, पुनरपि यथाहं कथयामि तथा प्रकटीकुरु उच्चस्वरम् । सपिः गृहीत्वा बालिका झगिति हट्ट प्राप्ता, म्लानाननोभूय कथयितु प्रवृत्ता-"आपणिक ! कथं एतद् अनुचितं कृतम् ? कथं द्विगुणं सपिः समर्पितम् ? तत् प्रक्ष्य मम पिता अतीव कुपितो जातः । अहमपि 'मूर्खा' इति शब्देन आक्रष्टा, निरनुक्रोशं ताडिता च । तत्त्वं शिक्षयता उदीरितम् “भद्र ! 'अल्पधना वयम्' इति न चिन्तनीयं किमपि । नैयायिकेन समजल-सिक्तेन भोजनेन संतुष्टाः सुखं जीवनं यापयामः । न्यायाजिता एका कपर्दिका अपि कोटितुल्या, अन्याय-सञ्चिता कुटिला कोटिरपि न अस्माकं कार्यसाधनी, तस्मात् पश्चात् कुरु त्वं अहितं अधिकं घृतम्।” एवं कथयन्त्या तया घृतभाजनं पुरतः रक्षितम्, अतिरिक्त प्रत्यर्प्य तत्क्षणं प्रतिवलितं तया। मया विमृष्टम् हन्त ! बालिकायाः पित्रा नूनं महासत्यवादिना भवितव्यम् । अतिरिक्तं आगतमपि घृतं येन न रक्षितम् । अहा ! कीदृशी विशुद्धा नीतिः, विमलं चिन्तनम्, धार्मिकी निष्ठा च ? यदि अस्याः पितुः समीप
For Private And Personal Use Only