________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजविद्या।
.
.
[१०] क्षरोभाव जीवश्चाक्षरः ब्रह्माक्षरमधिय ज्ञाहम् परमस्वभाव वा प्रकृति नियमाः तया भूतानामुत्पन्नं वृद्धि कार्य कर्मः क्षमा वीरत्वमध्यात्म ज्ञानम् । ज्ञान योग ब्यवस्थितिः । एतद्विद्याभ्यास ममाधिकांश प्राप्ती । राज्यं सुस्थिरमचलं ध्रुवम् । क्षत्रियाणां मान प्रतिष्ठा स्थितिश्चाधारः इमं विद्योपदेशः तेन शक्तिः सुमतिः श्रद्धा भाक्तिष्ट पुरुषार्थन प्रथिवी पातेश्च बोभूयते महयोन्यां प्र. जायते । स्वार्थ सुख भोगेश्वर्य मोह संभावैश्वाधिकारः। एतेषामधिक्ता तया दुर्बुद्धिः दुर्बुद्धया दुष्कृतम् दुष्कृतेन दुःखमधो जायते । सुकृते सुपात्रे दाने महोत्साहः। द्यूतकृया दूरत्पार वजनम्। स्वतन्त्रतया राजा प्रजा समिलनं पर.
For Private And Personal Use Only