________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३२) राजविद्या। दानमीश्वरभाव दुर्व्यशषु निवर्ति तेज क्षमा रक्षा न्यायं पश्येत् प्रवासार्मलनं पालनं सारं वा तत्वज्ञानार्थ दर्शनम् स्वेष्टे प्रीतिः सत्संगतिः धृतिः॥ एतेषु प्रवर्ति पृथिवी स्वयं याति तेषां ग्रहे नि. वाश हेतोःयाति बंशसमुन्नति । तथा ऽन्याये न स्वधर्म वर्गा बान्धव सम्बध य स्वप्रजा ऽपरप्रजा परनृपाऽहं मोपरी राजा सर्वेऽधिकतर सम्मतयशवः भवन्ति चा न्यायकाराजानंविनाशय न्ते ॥ जात्योदयेषु विचारशक्तिष्वधि का तेजः तीव्रता तीक्षणता सन्ति तथव राजविद्याऽभावेन पतितासु निस्तेजः तबिता तक्षिणता विनश्यन्ते । सेथि ल्यमतिमानिता दपः पारुष्यमज्ञान
Fac
For Private And Personal Use Only