________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजविद्या ।
[ ११६ ]
जानीयात् ॥ यथा चन्द्रमा स्वशीलता प्रकाशादिगुणैः लोकानल्हादयति तथैव राजा ॥ यथासूर्यः किञ्चित्किञ्चिज्जलमा वर्षयति निरंतरः तथैव नृपतिः प्रजाभ्यः कांग्रहणयात् तेन तेदुःखिता दरिद्रावान भवेत् ॥ धर्मराज समं पापजिनान् दण्डयति तेन ते पापकार्याणि नानुति ष्ठेयुः || देवेन्द्रसमं नरेन्द्रोन्यायमाचरेत् यथा मेघवपा शुद्धेऽशुद्धे पवित्रेऽपवित्र स्थाने च समान तथा वर्षति तेन प्रजा पुष्टतां प्राप्यते तेभ्यश्च धनन परिपूर्ण यन्ति ॥ तत्वज्ञानार्थदर्शकःराजा ॥ ज्ञान विज्ञान सहितं मन्त्री प्रस्परं प्राप्तयोः सपद्विपदोः प्रबन्धः बान्धवाना संबंधिनां सामन्तानांच सम्प्रत्या भवेयुः
For Private And Personal Use Only