SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजविद्या। । १०५। न्यायो वा कार्याः प्रजासु नियति भूतानामेव पंचानां जनानां हस्तगतो भवितुमर्हति ॥ प्रजानां शुद्ध भावना शुद्धाधारणा विकृति विरोधि कार्येषु वा विपरोत् कृत्येषु जगद्धानि करेषु विषयेषु हस्ताक्षेपो राज्याधिकारोस्ति । यतोऽ नयोः सम्यक्शुद्धि सर्वाभ्यः प्रजाभ्य' सुख शान्ति प्रदास्तः वैपरीत्यचास्याः प्रजाभ्यो दुःख प्रदानिरोद्धया। वृद्धानुभवी मंत्री सर्व राज गुह्यं ज्ञाता न कदापि पृथक् कुर्याद परं स्वकीयमेव विधयाकर्मचारिमधिकाभियोग युक्तं युक्तेन पृथक् कुर्यात् न त्वीदशं राज कार्ये नियुञ्जीत ॥ মাদাখ श्रीमत्परम पवित्र मोम पाठ १६ - Res For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy