________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजविद्या। । १०५। न्यायो वा कार्याः प्रजासु नियति भूतानामेव पंचानां जनानां हस्तगतो भवितुमर्हति ॥ प्रजानां शुद्ध भावना शुद्धाधारणा विकृति विरोधि कार्येषु वा विपरोत् कृत्येषु जगद्धानि करेषु विषयेषु हस्ताक्षेपो राज्याधिकारोस्ति । यतोऽ नयोः सम्यक्शुद्धि सर्वाभ्यः प्रजाभ्य' सुख शान्ति प्रदास्तः वैपरीत्यचास्याः प्रजाभ्यो दुःख प्रदानिरोद्धया। वृद्धानुभवी मंत्री सर्व राज गुह्यं ज्ञाता न कदापि पृथक् कुर्याद परं स्वकीयमेव विधयाकर्मचारिमधिकाभियोग युक्तं युक्तेन पृथक् कुर्यात् न त्वीदशं राज कार्ये नियुञ्जीत ॥
মাদাখ श्रीमत्परम पवित्र मोम पाठ १६
-
Res
For Private And Personal Use Only