SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । १००] राजविद्या। श्रीमत्परम पवित्र सोम पाठ १५ राज्ञां धनं मानं धर्मों ध्वजश्च ॥राज्ञाः धनं मानश्च वीर सुभटानां पण्डितानां परोपकारिणां गाणनां च सत्कारार्थ मेव पुनश्च दीन जनानां तथैव स्व पोषेऽस: मर्थानां परिपालनार्थ प्रजाहितार्थ धर्मार्थ च ॥ सत्यानां पारमार्थिकोपयोगीनां च विषयाणांग्रहणमेव लोभकार्यो नान्यत्र॥ मानाहेभ्यो भूपोयच्छेत यथार्थ मान मुत्तमम् ॥ यदि कश्चित्परुष उपालंभ योग्य पुरुषाक्षर भर्तसनीयो वा भवेत॥ तदोच्च पदाधिकारिणा महा पुरुषेण च तद्रहास वक्तब्यम् ॥ याद मध्यमोपि मानाहः स्यान्ताहि सोपिमान पात्रेषु ज्ञात्वा तस्मै मानः प्रदेव एवं तददाने चेष्ट धर्माप्तराङमुखःसंपयेत् तत्प्रतिका - - For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy