________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजविद्या। [ ७] तटे सुदृढमेव ॥ भूचरा खेचराश्च जलचरा सेना विषमे स्थाने पाताले प्रति समयं सभ्यता बलान्विता सुदृढमेव ॥ सभ्य दुर्ग सेना तथैवच ॥क्षालयाणां भूप्राप्ति फलंतु सर्वेषु तत्त्वेषु प्रभूत्वमेवच स्वाधिकार एव ॥ कस्याचिद्राज्यस्याधिकारे बहुना क्षत्रियाणां स्वामित्वं तस्य समग्रस्य राजस्य भूमा तस्य रा. जस्य स्थिरतामखण्डितां करोति ॥ ईदृश राजविद्या शिक्षिता क्षत्रियाणां प्रभुत्वानि तस्य राज्यस्य मूलानि शाखा प्रभवन्ति यावन्ति तावन्त्येव राज्य स्थिरतां सहतु भूतानि चैवतानि यूनानि भवन्ति स्थैर्य विनाशकानि च जायन्ते ॥ एकाकी केवलो राजा वेतन परिग्रहीत
PADO
For Private And Personal Use Only