________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजविद्या। [४] स्वार्थ सुखलिसप्याऽज्ञतया कर्तव्य कार्येषु सेधिल्यं चकरोती पुरुषार्थ ज्यज्यंति विषय सुखेषु सज्जन्ति यथा ज्ञानविहीना पडू गर्दभ बलहीनं भूत्वा. ऽधोपतति तमन्य पशवः पक्षयः वितुद्य भक्षयन्ति तथैव पुरुषार्थहीना पुरुषाणांगतिः॥ ___ स्वजातेः बान्धवः संबन्धय भूम्याधिपतयः ग्रामाधिपतयः सामन्त। विना विना हस्तौ । तथैव प्राज्ञा पणिता बुधा वृधा जगदनुभावुका विनाविना पादो।
शुद्ध बलीष्ट भोजन सामग्रय सुख प्राप्ति परंत् ब्यायाम परिश्रमाभ्यासं विना उदर प्रसरात चासमर्थ भवति॥
बल बुद्धिः भ्यां जलीष्ट मर्यादा राज्ये ययज्ञतयाऽल्प बलेन मयांदा भंग
For Private And Personal Use Only