________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आदर्शपुस्तकोल्लेखपत्रिका।
अथानयोर्धन्वन्तरीयनिघण्दुराजनिघण्ट्वोः शोधनसमये येषां पुस्तकानि संस्करणार्थ गृहीतानि तेषां नामग्रामनिर्देशः पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते(क.) इति संज्ञितम्-पुस्तकं वे० शा०रा०रा० 'गोरे' इत्युपनामकानाम् "विठ.
लात्मज नारायण शास्त्री हिन्दळेकर" इत्येतेषामस्ति । अस्य लेखनशकाब्दाः १७०३ । अस्मिन्पुस्तके धातूनां शोधन
मारणकर्म व्याख्यातम् । परं चैकार्थद्यर्थादिवर्गो न दृश्यते । (ख.) इति संज्ञितम्-पुस्तकं बापट इत्युपनामकानां वे० शा० रा. रा. गोपा
लशास्त्रिणाम् । १५३६ संवत्सरे मार्गशीर्षे मासे शुक्लपक्षे तृतीयायां रविवासरे ( दमण )दवाणापूरनगरे ' साण्डोरकरेत्युपाहरणच्छोडात्मजशिवरामनाईक' इत्येषामुपयोगार्थ 'माधवजी गणपतनी ' इत्यनेन लिखितमेतत्पुस्तकम् । धातूनां शोधनं मारणं च नात्र व्याख्यातम् । तथैवैकार्थद्य
र्थादिवर्गोऽपि न दृश्यते । (ग.) इति संज्ञितम्-एतत्पुस्तकं 'कृष्णाजी विनायक बापट' इत्येतेषाम् । अस्ति
तत्र लिखितं १७२९ संवत्सरे प्रभवे फाल्गुनशुद्धप्रतिपत्तिथौ रामचन्द्रसूनुना बल्लालचक्रदेवेन लिखितमिति । अस्मिन्पुस्तके गणद्रव्यावलिस्तथैकार्थद्वयर्थादिवर्गो न दृश्यते । तद्वद्धातूनां
शोधनं मारणं च न दृश्यते । (प.) इति संज्ञितम्-आचार्योपनामकानां वे० रा. रा. 'कृष्णात्मजपुरुषो
त्तम' इत्येषां पुस्तकमेतत् । लेखनकालः १७०३ । अस्मिन्पु
स्तके धातुशोधनमारणादिकथनं न दत्तम् । (रु.) इति संज्ञितम्-पुस्तकमेतत् ' आडघरे वैद्य ' इत्येषाम् । शके १७७९
संवत्सरे माघे मासे शुक्लचतुर्थ्यां पुण्यपत्तने लिखितम् । अस्मिन्पुस्तके गणद्रव्यावलिस्तथैकार्थद्वयादिवर्गो नास्ति ।
धातुशोधनमारणमस्मिन्पुस्तके दत्तम् । (प.) इति संज्ञितम्-वे. शा० रा. रा. गोपाळशास्त्री बापट' इत्येते
For Private and Personal Use Only