SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ धन्वन्तरीयनिघण्टुराजनिघण्टु स्थशब्दानां पिपलता-एन्द्रा विषय:-भूमिभेदः विषुवायनादीनि ४१७ वीतिः—घोटः विषयाज्ञानम्-तन्द्रा विषुवे ४१७ वीतूषः—मत्स्यः विषयाः४०२ विषोपविषप्रशमनम३१७ वारकः-करवीरः विषयीन्द्रियम्-विषयेन्द्रियम् विष्किरः-कुकुटः ।। वीरणमूलकम्-उशीरम् विषयन्द्रियम् ४०२ विष्किराः २८६ वीरणम् ४३५ विषलता-ऐन्द्री वीरणम्-उशीरम् विष्टम्भः ४०९ विषवल्ली-ऐन्द्री वरिणीमूलम्-उशीरम् विष्टरः--वृक्षः वीरतरम् ४३५ विषहन्ता--शिरीषः विष्टरुहा-केतकीद्वयम् वीरतरम्—उशीरम् विषहन्त्री-वन्थ्यकर्कोटकी विष्टिका---सूक्ष्मपुष्पा विष्ठा-मलम् विषहा-जीमतकः वीरतरुः ४२८ विषम् ३१३ विष्टाशी–सूकरः वीरतरुः--भल्लातकः वीरद्रु:--अर्जुनः विषम् ४२८,४३०,४३२,४३३, विष्णुकन्द: ३५० । ४३७ विष्णुक्रान्ता १५७ वीरपत्रकः--सर्जकः विषम्-अमृतम् विष्णुकान्ता ४२६, ४३२,४३२, वरिपत्रिका-चक्षुः विषम्-पानीयम् ४३६ वरिपत्री-धरणीकन्दः विषम् -बोलम् विष्णुगुप्तसमम्-चाणाख्यम्- वीरपर्णम्-सुरपर्णम् विषा-अतिविषा लकम् वीरपिष्टकः-सीसकम् विष्णुगुप्तकम्-चाणाख्यमूलकम् वीरपुष्पः-सिन्दूरः विषाणिका–रोहिणः विष्णुगुप्तम्-चाणाख्यमूलकम् विषाणिका ४३५,४३७ वीरपुष्पी-सिन्दूरी विष्णुगुप्तम् ४२१ विषाणिका-अजशृङ्गी वीररज:--सिन्दूरम् विष्णुगुप्तः-विष्णुकन्दः विषाणिका-आवर्तकी वीरवृक्षः--बिल्वान्तरः विष्णुपदी–गङ्गा विषाणिका-शृङ्गी वीरवेतसः—अम्लः विष्णुवल्लभा-सुरसा विषाणिका-सातला वरिसेनम् —आरुकम् विष्वक्सेनकान्ता--गृष्टिः विषाणी ४३२ वीरम्-आरुकम् विसपेः ४०८ विषाणी-ऋषभः वीरम्-उशीरम् विसर्पिणी-यवतिक्ता विषाणी-महिषः वीरम्काञ्जिकम् विसारः-मत्स्यः विषाणी-वृश्चिकाली वीरम्-मरिचम् विसारिणी-माषपर्णी विषाणी—-शृङ्गाटकः वीरम्-मूलम् विस्तारः ३२६ विषाणी-शृङ्गी वीरम्-लोहम् विषाणी-हस्ती विस्फोटः ४०८ वीरः-गृष्टिः विषादनी-पलाशी विस्रगन्धिकः ४२१ वीरः-तन्दुलीयकः विषा-द्रवन्ती विस्रम्-रक्तम् वीरा ४३१ विषापहः--मुष्ककः विस्रा--वना वीरा-अतिविषा विषापहा-ऐन्द्री विहगः—पक्षी वारा—काकोली विषापहा--तिलकन्दः विहंगमः—पक्षी वीरा-क्षीरकाकोली विधारातिः-धत्तुरः वीरा—गृहकन्या विषारि:-करञ्जः विः-पक्षी वीरा-तामलकी विधारिः–बृहच्चञ्चुः वी. वीरानखम्-आरुकम् विषुवती--विषुवे वीटी–टोकः वीरान्तकः-अर्जुनः For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy