________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना
दन्ती-हस्ती दन्तुरत्वचः-बीजपूर्णः दन्त्यान्तरम् ४२६ दन्दशककः-सर्पः दन्दशकः-सर्पः दन्दशोफः-दन्तार्बुदः दमनकम्-दमनम् दमनकः ४३७ दमनकः-दमनम् दमनपर्यायः–दमः दमनम् १०९ दमनः ४३० दमनः-कुन्दः दमनः--दमनम् दमनः–दमः दमनी--अग्निदमनी दमयन्ती-मल्लिका दमवशान्वितः—दमः दमः १०९ दम्यः--बलीवर्दः दरदम् ---हिगुलम् दरदः-महारसाः दरी-कन्दरः दर्दरः ४२७ दर्दरः ४२७ दर्दुरः ४३२ दर्दुरः–मण्डकः दर्दुरः--रसकः दर्भपत्रः-काशः दर्भरः-लावः दर्भविशेषः ४३६ दर्भः ४३१ दर्भः–बर्हिः दर्भः-वज्रम दर्भ:--सीरी दर्भाग्यः-मुन्नः दर्वीकरः-सर्पः दर्शनम् --दृष्टिः दर्शनी-त्री
दर्श:-अमावास्या
दाडिमः—फलशाडवः दलपुष्पा-केतकीद्वयम् दाहिमीसारः-दाडिमः दलम् तमालपत्रम् दात्यूहः-काक: दलम् -पर्णम्
दात्यूहः-जलकाकः दलाम्लम्-चुक्रम्
दानवप्रिया-बहुला दलितम्-विकसितम् दानम्-हस्तिमदः दवाः ४३३
दान्तः–दमनम् दवथु:दाहादयः
दान्तः–बलीवर्दः दवः-काननम्
दाम्भिकः-बकः दशना:-दन्तः
दारकम्-देवदारुः दशमूलकम्—महापञ्चमूलदशमूले दारकः-सूकरः दशरथः-शरीरम् दाराः–भार्या दशार्थाः ४३३ दारुकण्टक:-रीतिका दहनम्—सूक्तम्
दारुकदली—काष्ठकदली दहनः ४२७
दारुणः-चित्रकः दहनः-चित्रकः
दारु-देवदारुः दहनः—पारावतः
दारुनिशा-दारुहरिद्रा दहनः-भल्लातकः
दारुपत्रिका-हिगुपत्री दहनागरु-दाहागरु
दारुपत्री-हिगुपत्री दहनागुरुः ४१६
दारुपीता-दारुहरिद्रा दहनारातिः–पानीयम्
दारुमत्स्यावया—गोधा दहनी-मूर्वा
दारुहरिद्रा १८ दंशकः—मशकः
दारुहरिद्रा ४४० दंशमूल:-शिग्रुः
दारुहरिद्रा–पर्जन्यः दंशः ४०६
दार्विका-गोजिह्वा दंश:-मक्षिका
दार्वी-४२८,४२९ दंशः-मशकः
दार्वीक्वाथसमुद्भवम्-रसा अनम् दंश:--शिग्रु:
दावीकाथोद्भवम्-रसाञ्जनम् दशी-महिषः
दाव:-दारुहरिद्रा दंष्ट्री-सर्पः
दालम्-मधु दंष्ट्री—सूकरः
दाला-अरिः दाक्षाय्यः-गृध्रः दालिः ३८९ दाक्षिणात्यकः-नारिकेलः दाली-जीमृतकः दाक्षिणात्य:-~-नारिकेलः दावः-काननम् दाडिमकम् ४३०
दावाग्निमल:-अग्निजारः दाडिमपुष्पक:-रोहितक: । दाशपुरम्---जलमुस्तम् दाडिमपुष्पसंज्ञकः-रोहितकः
दासनम् -ककुन्दरादीनि दाडिमः ८१
दासपुटम् परिपेल्लम् दाडिमः ४२६
दासपुरम् --परिपेलम्
For Private and Personal Use Only