________________
Shri Mahavir Jain Aradhana Kendra
व्यर्थाः ४२७ त्र्यत्रफला - सल्लकी
त्र्यख:- व्याघ्रनखम् त्र्यत्रा - वार्षिकी
यत्रा—-शुक्रभाण्डी
व्याहिकाः द्वंद्वजाः त्र्यूषणम् — त्रिकटुकम्
त्व.
त्वक् ७९,२८५
त्वक ४३७,४३८ त्वक्क्षीरी वंशरोचना त्वक्तरङ्गक:- बली
त्वक्—वल्कलम् त्वक् विषभेदः
त्वक्शिरोधिजा - नाडी
त्वक्सारभेदिनी — क्षुद्रचञ्चुः
त्वक्सार:- वंश:
त्वक्सार: शण: त्वक्सारा-- वंशरोचना
वक् (त्वग्वालुकापर्णः ) -- अश्म- दग्धिका — दग्धा
न्तकः
|
दण्डकन्दकः -- धरणीकन्दः
लक्सुगन्ध:- नारङ्गः
त्वक् सुगन्धा— भद्वैला त्वग्रर्मिः—बली
त्वग्गन्धः --- नारङ्गः
लग्जम्-रक्तम्
त्वग्जम् — रोम
त्वग्दोषम् — कुष्ठम् त्वग्दोषः -- दुश्चर्मा
त्वग्दोषारिः --- हस्तिकन्दः
त्वचम् ४३०, ४३०
त्वचम् त्वक्
त्वचा ४२८
त्वचिः ४२९
त्वष्टा - ब्राह्मी
www.kobatirth.org
वाट्म्— ताम्रम्
लिट्- आतपादयः
द. दक्षः -- कुकुटः
वर्णानुक्रमणिका ।
दक्षः -- पण्डितनामानि
दक्षिणवातगुणाः ४१८ दक्षिणवातः ४१८ दक्षिणा ४१८ दक्षिणायनम् ४१७ | दक्षिणावर्त की वृश्चिकाली
| दक्षिणावर्तफला - ऋद्धिः
| दक्षिणावर्ता -- अजगृङ्गी
| दग्धरुहः- तिलक : दग्धरुहा
दग्धा
| दग्धम् — शालिपर्णीविशेषः दग्धा ३६६
दण्डवृक्षकः-स्रुक् दण्डहस्ती ४३५ दण्डहस्ती - तगरम्
| दण्ड - आस्कन्धा
दण्ड : मानम् ४१८
दण्डाहतम् - मथितदधि
दण्डी - दमनम्
दद्रुघ्नः ४३१
दद्रुघ्न: - चक्रमर्दः दगुणः – रोगिविशेषनामानि
| ददुनाशिनी – तैलकीटः ददुवाः—गोधूमः
| दद्रुहस्तम्-तगरम् | दद्रुकार्श: लकुचः दधि २४३ दधि ४३३,४३७
| दधि--- कपित्थः
| दधिजम्-नवनीतम् दधित्थ:-- कपित्थः
| दधिपुष्पिका ४२९ | दधिपुष्पिका - अश्वक्षुरकः दधिपुष्पी ३६
| दधिफल:- कपित्थ:
| दधिभवम् - नवनीतम्
| दधिभेदकः ४२९
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
दधिमण्डोद्भवम्-नवनीतम् दधि—–श्रीवेष्टकः
|
दध्यम्लम् — मथितदधि
दन्तकाष्टकम् - आहुल्यम् | दन्तकाष्ठ: - विकङ्कतः दन्तधावन:- -खदिर:
| दन्तधावनः --- गुच्छकर अः
| दन्तफल:- पिप्पली
| दन्तफला- पिप्पली दन्तबीजक :- दाडिम: | दन्तवीजा क्षीर तुम्बी दन्तमूलम् —दन्तार्बुदः
| दन्तवत्रम् - ओष्ट : | दन्तवासः - ओष्टः
दन्तशठः ४२७
| दन्तशठ: ४३७
| दन्तशठः - कपित्थ: दन्तशठ: - जम्बीर: दन्तशठा ४३७ | दन्तशठा -- क्षुद्राम्लिका | दन्तशोथ :- दन्तार्बुदः
| दन्तशोधनी- कृष्णः
| दन्तहर्षणः- जम्बीर:
| दन्तः ३९६
| दन्तः ४३२
| दन्ताघातः--- निम्बूकः
| दन्तायुधः — सूकरः
दन्तार्बुदः ४०८
| दन्तावल:- हस्ती
६१
| दन्ताः - दन्तः
| दन्तिनी--दन्ती
| दन्तिनीबीजम् — रेचकः
| दन्तिमद:- हस्तिमदः | दन्ती ५३
दन्ती ४२७,४३२, ४३५, ४४० दन्ती-अरणी
दन्ती-करः
| दन्ती - केशरुहा
| दन्तीबीजम् - रेचकः