SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां अम्भोदः-मुस्ता अम्लसारम्-आम्लिका अरण्यकदली-गिरिकदली अम्भोधिपल्लव:-प्रवालम् अम्लसारम्-सूक्तम् अरण्यकार्पासी ३३९ अम्भोराशि:--पानीयम् अम्लसारः-अम्ल: अरण्यकुलत्थिका-कुलत्था अम्भोरुहम्-कमलम् अम्लसारः-आम्लिका अरण्यकुसुम्भः-कुसुम्भम् अम्लकाण्डम्-लवणतृणम् अम्लसारः—निम्बूकः अरण्यचटक: २९५ अम्लगुणाः ४१२ अम्लसारः-हिन्ताल: अरण्यज:-रोचना अम्लचुक्रिका-आम्लिका अम्लहिलमोचिका-चुक्रम् अरण्यजा-पेऊ अम्लचूड:--आम्लिका अम्लम्-मथितदधि अरण्यजरिः—बृहत्पाली अम्लजम्बीरकाख्यः-निम्बूक: अम्लम्-सूक्तम् अरण्यतिलक:-जर्तिलः अम्लनायक:-अम्ल: अम्लः ८९,४१२ अरण्यधान्यम्-नीवारः अम्लपत्रिका क्षुद्रा म्लका अम्ल:-बीजपूर्णः अरण्यधान्यम्--शालि: अम्लपत्री-क्षुद्राम्लिका अम्ला-आम्लिका अरण्यविम्बिका—तुण्डि: अम्लपत्री-पलाशी अम्ला—क्षुद्राम्लिका अरण्यमुद्ग:- मकुष्ठका अम्लपूरम्-वृक्षाम्लम् अम्लाख्या—निकुञ्जिका अरण्यमुद्गा-मुद्पणी अम्लफलम्-वृक्षाम्लम् अम्लाङ्कुशः-अम्ल: अरण्यवायसः-काकः अम्लफल:-आम्रः अम्लातकी-पलाशी अरण्यवासिनी---अत्यम्लपर्णी अम्लवीजम्-वृक्षाम्लम् अम्लान:-तरणी अरण्यवास्तुक:-कुणञ्जरः अम्लभेदन:--अम्ल: अम्ला-शशाण्डुली | अरण्यशालिः ४२२ अम्लमहीरुहः--वृक्षाम्लम् । अम्ला-श्रीवल्ली अरण्यसूरण:-अर्शोन्नः अम्ललोटिका—क्षुद्राम्लिका अम्लिका ४२८,४२९,४३६, अरण्यम् -काननम् अम्ललोणिका क्षुद्राम्लिका ४३७,४३९ अरण्यानी—महावनम् अम्लिका-आम्लिका अम्लवती-क्षुद्राम्लिका अरत्निः ४०० अम्लवल्ली-तिलकन्दः अम्लिका---पलाशी अरलुकः स्योनाकः अम्लवाटक:-आम्रातकः अम्ली-आम्लिका अरलूकः-स्योनाकः अम्लवाटी-बहुला अयनम् ४१५ अरविन्दम्-कमलम् अम्लवातकः-आम्रातकः अयस्कान्तम्-लोहम् अरविन्दम्-कुमुदम् अम्लवास्तुकम्-चुक्रम् अयस्तम्भिनी-लिङ्गिनी अरविन्दम्-ताम्रम् अम्लवृक्षम्-वृक्षाम्लम् अयः-लोहम् अरविन्दम्-रक्तपद्मम् अम्लवृक्षः-वृक्षाम्लम् अयःशिष्टम् -लोहोच्छिष्टम् अरसः ४२९ अम्लवेतसः ४२१ अयुग्मपर्णः—सप्तपर्णः अरिमर्दः-कासमदः अम्लवेतसा ४३९,४३९ अयोच्छिटम्-लोहोच्छिष्टम् अरिमारः-इरिमेदः अम्लतसम्-अम्लः अयोम लम्-लोहोच्छिष्टम् आरमेदकः--इरिमेदः अम्लवेतसः-अम्ल: अरक्तलशुनः ४३१ अरिमेदः-इरिमेदः अम्लशाकम्-वृक्षाम्लम् अरणिक:-अग्निमन्थः आरिमेदः-बिल्वः अम्लशाकाख्यम्-चुक्रम् अरणि:-क्षुद्राग्निमन्थः अरिष्टफल:-निम्बः अम्लशाख:-वृक्षाम्लम् अरणी ५७ आरेष्टसंधानम्-आसवः अम्लसरा-बहुला अरणी ४२९ आरष्टम्-सुरा अम्लसारक:-कामिकम् अरणी-अग्निमन्थः अरिष्ट: ४२७,४३७,४३८ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy