SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org ४०६ परिशिष्टो [सिंहादिः(३३) जलशायी। [*जलशायी मण्डलीनो मन्दगः श्लेष्मलोऽविषी । सराजी राजिमन्तश्च (मांश्चापि ) जलसर्पः स दुन्दुभिः (डुण्डुभः ) ॥ २४ ॥ द्विविगोडो निसश्चैव चित्री शल्पी च गोमुखः।] (३४) क्षुद्रसारसाः। अन्ये च प्लवगा ये ये ते सर्वे क्षुद्रसारसाः॥२५॥ (३५) चकोरः। चकोरश्चन्द्रिकापायी कौमुदीजीवनोऽपि सः । चातकस्तोककः सोऽपि सारङ्गो मेघजीवनः ॥२६॥ (३६) हारीतककपिञ्जलौ। हारीतकस्तु हारीतो गञ्जलश्च कपिञ्जलः। (३७) धूसरी। 'धूसरी पिङ्गला सूची भैरवी योगिनी जया । कुमारी सुविचित्रा च माता कोटरवासिनी ॥ २७॥ (३८) तैलपाजिनपत्रिके। तैलपास्तु परोष्णी स्याज्जतुका जिनपत्रिका । (३९) खद्योततैलकीटौ। प्रभाकीटस्तु खद्योतः खज्योतिरुपसूर्यकः । तैलिनी तैलकीटः स्यात्षड्विम्बा दद्रुनाशिनी ॥२८॥ (४०) इन्द्रगोपः । शक्रगोपस्तु वर्षाभू रक्तवर्णेन्द्रगोपको । (४१) दंशः। दंशो दुष्टमुखः क्रूरः क्षुद्रिका वनमक्षिका । मक्षिका त्वमृतोत्पन्ना वमनी चापला च सा ॥ २९ ।। * एतच्चिहगतं ज. ट. पुस्तकयोर्न दृश्यते । । अयं श्लोको ज. ट. पुस्तकयो स्ति । १ ज. ट. रीतस्तेजलस्तु क। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy