________________
Shri Mahavir Jain Aradhana Kendra
[ १८ अष्टादशो वर्गः ]
www.kobatirth.org
राजनिघण्टुः ।
(१८) पक्कष्टमांसे ।
गुणाः पक्कं मांसं हितं सर्व बलवीर्यविवर्धनम् । भ्रष्टमांसं विदाहि स्यादस्रवातादिदोषकृत् ।। १८ ।। (१९) स्त्रीपुरुषभेदेन मांसम् ।
गुणाः– पूर्वार्ध पुरुषस्य तेगुरुतरं पश्वार्धभागः स्त्रियाः स्त्री गुर्वी किल गुर्विणी यदि तथा योषिच्च तुल्या लघुः । पक्षी चेत्पुरुषो लघुः शृणु शिर:स्कन्धोरुपृष्ठे क्रमान्मांसं यच्च कटिस्थितं तदखिलं गुर्वेव सर्वात्मना ॥ १९ ॥ रसरक्तादिधातूना गुरु स्यादुत्तरोत्तरम् । मेद्वैकयकृन्मांसं वार्षणं चातिमात्रतः ।। २० ।।
--::--
इत्थं प्रतिस्थलविलाम्बुनभःप्रचारप्राण्यङ्गमांसगुणनिर्णय पूर्णमेनम् । वर्ग विचार्य भिषजा विनियुज्यमानो भुक्त्वाऽशनं न विकृतिं समुपैति मर्त्यः ॥ २१ ॥ यस्याऽऽसीत्समितिद्विपाधिपबृहत्कुम्भान्तरस्थामिपणायाभ्यासपिपासयेव तरुणी नेत्राम्बुधारा द्विषाम् । तस्यायं पुरुषप्रतापसुहृदः श्रीमन्नृसिंहेशितुवर्ग: सप्तदशो निषीदति कृतौ नामादिचूडामणौ ॥ २२ ॥
इति वैद्यराजराजिराजीव ( निताजित) राजहंसश्रीमदीश्वरसूरिमूनुश्री काश्मीराद्यवंशाचार्यपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनाम्न्यभिधानचूडामणौ सप्तदशो मांसवर्गः ॥ १७ ॥
अथ मनुष्यादिरष्टादशो वर्गः
( १ ) भर्ता ।
भर्ता पतिर्वरः कान्तः परिणेता प्रियो गृही ।
( २ ) आर्या ।
५०
Acharya Shri Kailassagarsuri Gyanmandir
३९.३
--
For Private and Personal Use Only
भार्या पत्नी प्रिया जाया दाराश्व गृहिणी च सा ॥ १ ॥ (३) नपुंसकपोटे |
नपुंसकं भवेत्क्लीवं तृतीयाप्रकृतिस्तथा । षण्ढः पण्डश्च नारी तु पोटा स्त्रीपुंसलक्षणा ।। २ ।
१. तद्रुणतरं । २ झट. न्धोष्ठष्ट' । ३ ज ' द्रस्पृक्क ।