________________
Shri Mahavir Jain Aradhana Kendra
१ प्रथमो वर्ग: ]
नानानेत्रामयापहा ॥ ११९ ॥
www.kobatirth.org
राजनिघण्टु सहितः ।
( २८ ) कण्टकारी ।
Acharya Shri Kailassagarsuri Gyanmandir
कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका । कण्टालिका कण्टकिनी धावनी दुष्प्रधर्षणी ॥ ९५ ॥
गुणाः कण्टकारी कटुस्तिक्ता तयोष्णा श्वासकासजित् । अरुचिज्वरवातामदोषनाशिनी ॥ ९६ ॥
राजनिघण्टौ शतादादिश्चतुर्थो वर्गः -
२५
कण्टकारी कण्टकिनी दुःस्पर्शा दुष्प्रधर्षिणी । क्षुद्रा व्याघ्री निदिग्धा च धोनी क्षुद्रकण्टिका ॥। १२० ।। बहुकण्टा क्षुद्रकण्टा ज्ञेया क्षुद्रफला च सा । कण्टारिका चित्रफला स्याच्चतुर्दशसंज्ञका ।। १२१ ॥
४
गुणाः कण्टकारी कद्रूष्णा च दीपनी श्वासकासजित् । प्रतिश्यायार्ति - दोषी कफवातज्वरातिनुत् ।। १२२ ।।
लक्ष्मणा ( बृहतीविशेषः ) ॥ १९ ॥
लक्ष्मणा क्षेत्रदूती च सितासिंहीं कुमर्तिका । सुश्वेता कण्टकारी च दुर्लभां च महौषधी ॥ ९७ ॥
राजनिघण्टौ शतादादिश्चतुर्थो वर्ग:
सितकण्टारिका श्वेता क्षेत्रदूती च लक्ष्मणा । सितसिंही सितक्षुद्रा क्षुद्रकाकिनी सिता ।। १२३ । क्लिन्ना च कटुवार्ताकी क्षेत्रजा कपटेश्वरी । स्यान्नि:स्नेहफला रामा सितकण्टा महौषधी ॥ १२४ ॥ गर्दभी चन्द्रिका चान्द्री चन्द्रपुष्पा प्रियंकरी । नाकुली दुर्लभा रास्ता द्विरेषा द्वादशाह्वया ।। १२५ ।। गुणाः श्वेतकण्टारिका रुच्या कटुष्णा कफवातनुत् । चक्षुष्या दीपनी ज्ञेया प्रोक्ता रसनियामिका ॥। १२६ ।।
कासघ्नी । (बृहतीविशेषः ) ॥ २० ॥
कासनी क्षुद्रमाता च कचिद्वार्ताकिनी विदुः । वनजा किंचिदाटव्या कपटा कपटेश्वरी ॥ ९८ ॥ मलिना मलिनाङ्गी च कटुवार्ताकिनीति च । गर्दभी बहुवाहा च चन्द्रपुष्पा प्रियंकरी ।। ९९ ।।
गुणाः कण्टकारीद्वयं तिक्तं वातामकफकासजित् । फलानि क्षुद्रिकाणां तु कटुतिक्तज्वरापहा ।। १०० ।। कण्डुकुष्ठकृमिघ्नानि कफवातहराणि च ॥
१ झ. धाविनी ।
For Private and Personal Use Only