________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ सप्तमो वर्गः] राजनिघण्टुसहितः । ष्टिका । जेपालोन्मत्ताहिफेनं नवोपविषजातयः ॥ १३१ ॥ जयपालं च पत्तूरबीजं च विषतिन्दुकम् । 'विजया लागली गुञ्जा करवीराद्युपविषं स्मृतम् (?)
उपविषगणः-भल्लातकं चातिविषं चतुर्भागं च खाखसम्(?) । करवीरं द्विधा प्रोक्तमहिफेनं द्विधा मतम् ॥ १३३ ॥ धत्तुरश्च चतुर्धा स्याविधा गुञ्जाननविषाः (?) । विषमुष्टिाङ्गली च गणश्वोपविषाद्वयः ॥ १३४ ।। __ राजनिघण्टौ मिश्रकादिविंशो वर्गःस्नुह्यर्ककरवीराणि लागली विषमुष्टिका । एतान्युपविषाण्याहुः पञ्च पाण्डित्यशालिनः ॥ ६३ ॥
विषोपविषप्रशमनम्-ग्रन्थान्तरे-पीतविषं नरं दृष्ट्वा सद्यो वमनमुत्तमम् । यावपीतातिविषं च तावत्तु वमयेत्सदा ॥ १३५ ॥ सिञ्चच्छीताम्भसा वक्त्रं मत्रपूतन सत्त्वरम् । रजनीयुग्माम्लकेन काञ्जिकेन तु पेषितम् ॥ १३६ ॥ लेपेन च विषं हन्ति प्रलिप्तं नात्र संशयः । मादुलुङ्गरसेनापि धावनं काञ्जिकेन वा ॥ १३७ ॥ अतिशीतेन तोयेन प्रलिप्तं नात्र संशयः।
वर्गोऽयं मिश्रको नाम सप्तमः परिकीर्तितः । द्रव्याण्युक्तानि गणशो मिश्रीकृत्य समासतः ॥ ७ ॥ गडच्यादिः शताह्वादिस्तथाऽन्यश्चन्दनादिकः ।
करवीरादिराम्रादिः सुवर्णादिविमिश्रकः ॥ इति रसवीर्यविपाकसहिते राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ
मिश्रकादिः सप्तमो वर्गः ॥७॥
विजया-भाङ्ग सबजी इति ख्याते।
For Private and Personal Use Only