________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
धन्वन्तरीयनिघण्टुः
राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:
कुतृणं कतृणं भूतिर्भूतिकं रोहिषं तृणम् । श्यामकं ध्यामकं पूतिर्मुगलं वददग्धकम् ।। १०६ ।।
गुणाः कुतृणं दशनामाढ्यं कटुतिक्तकफापहम् । शस्त्रशल्यादिदोषघ्नं बालग्रहविनाशनम् ।। १०७ ॥ अन्यद्रोहिषकं दीर्घ दृढकाण्डो हटच्छदम् । द्राघिष्ठं दीर्घनालश्च तिक्तसारश्च कुत्सितम् || १०८ ॥
गुणाः दीर्घरोहिषकं तिक्तं कटूष्णं कफवातजित् । भूतग्रहविषन्नं च व्रणक्षतविरोपणम् ।। १०९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ गुडूच्यादि:
कपटम् ॥ १४ ॥ ( कतृणविशेषः )
कपटं च सुमङ्गल्यं चिडा गन्धवधूस्तथा । तरुणं तरुणी तोरा वातभूतविनाशनी ।। ८२ ।।
गुणाः -- कफवातहरा चोष्णा दीपनी रक्तपित्तजित् ।
गुण्ठः || १५ || (तृणविशेषः )
गुण्ठो वृत्तगुणः शुण्ठः शृङ्गभेदी भमूलकः । शुण्ठं कुण्ठं तृणशुण्ठो वर्तुलः
पृथुकन्दकः ।। ८३ ॥
गुणाः – कषायानुरसः स्वादुः शीतलो मूत्रकृच्छ्रहा । रक्तपित्तहरो गुण्ठो रजः शुक्रविशोधनः || ८४ ॥
(२४) शृङ्गी ।
शृङ्गी कर्कटशृङ्गी च कुलीरा कर्कटाह्वया । कुलीरभृङ्गी चक्रा च महाघोषा नवाङ्गिनी || ८५ || चन्द्रास्पदा विषाणी च शृङ्गी वनजमूर्धजा ।
गुणः - तिक्ता कर्कटशृङ्गी च गुरुश्चोर्ध्वसमीरजित् ॥ ८६ ॥ कासश्वासातियक्ष्मनी वान्तितृष्णारुचीर्जयेत् ।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
शृङ्गी कुलीरभृङ्गी स्याद्वशेषा च वनमूर्धजा | चन्द्रा कर्कटशृङ्गी च महाघोषा च शृङ्गिका ॥ ११० ॥ कालिका चेन्दुखण्डा च लताङ्गी च विषाणिका । चत्रा च शिखरं चैव कर्कटाह्वा त्रिपञ्चधा ॥ १११ ॥
गुणाः -- तिक्ता कर्कटशृङ्गी तु गुरुरुष्णानिलापहा । हिकातीसारकासनी श्वासपित्तास्रनाशिनी ।। ११२ ।।
For Private and Personal Use Only
१ क. 'वं विडान्धत्रतुस्त । २ क. ङ. च. तारौ । ३ क. ङ. च. तनिवारिणी । गुं । ४ क. ङ. च. 'णा: - कर्कटाह्वा ज्वरश्वासकासनी तिक्तका हिमा | हिमातिसार पित्तास्रानुर्ध्व वाता रुची जये।