________________
Shri Mahavir Jain Aradhana Kendra
६ षष्ठो वर्गः ]
www.kobatirth.org
राजनिघण्टुसहितः ।
राजनिघण्टौ मांसादिः सप्तदशो वर्ग:
गुणाः -- वनमहिषामिषं स्यादीपलघु दीपनं च बलदायि । ग्रामीणमहिषमांसं स्निग्धं निद्राकरं च पित्तहरम् ॥ ४२३ || (७१) बलीवर्दः ।
▬▬
Acharya Shri Kailassagarsuri Gyanmandir
बलीवर्दो दान्त उग्रो गोरक्षो धूर्वहः स्थिरः । अनड्वान्वृषभो दम्यः ककुद्मान्वृषभो वृषः ।। ४०५ ॥ * गौः शृङ्गिणी सौरभेयी दोग्ध्री धेनुः पयस्विनी
11808 11
गुणाः - गोमांसं तु गुरु स्निग्धं पित्तश्लेष्मविवर्धनम् । बृंहणं वातहृद्वल्यमपथ्यं पीनसप्रणुत् ॥ ४०७ ।। कार्याल्पाग्निसमुच्छेदि गव्यं गुरु च वातनुत् । कीर्तितो नात्यभिष्यन्दि मांसं प्रायस्तु जाङ्गलम् ॥ ४०८ ॥
I
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः
-
राजनिघण्टौ मांसादिः सप्तदशो वर्ग:
--
गुणाः - अपूतं गोभवं क्रव्यं गुरु वातकफप्रदम् ।
२७१
गौस्तु भद्रो बलीवर्दो दम्यो दान्तः स्थिरो बली । उक्षाऽनड्वान्ककुद्मान्स्यादृषभो वृषभो वृषः ।। ४२४।। धुर्यो धुरीणो धौरेयः शाङ्करो हरवाहनः । रोहिणीरमणो वोढा गोनाथः सौरभेयकः॥४२५।। धवलः शवलस्ताम्रश्वित्रच धूसरस्तथा । इत्यादिवर्णभेदेन ज्ञेया गावोऽत्र भेदिताः ।। ४२६ || विनीतः शिक्षितो दान्तो धुर्यो वोढा च धौरिकः । वालो वत्सतरः प्रोक्तो दुर्दान्तो गडिरुच्यते ||४२७|| वृषभस्तु नृपः प्रोक्तो महोक्षः पुङ्गवो बली । गोनाथ उक्षा ऋषभो गोमियो गोपतिश्च सः ।। ४२८ || गौर्मातोस्रा शृङ्गिणी सौरभेयी माहेयी स्याद्रोfruit धेनुर । दोश्री भद्रा भूरिमत्यानयौ कल्याणी स्यात्पावनी चार्जनी च ॥ ४२९ ॥ *वनगौः –वनगौर्गवयः प्रोक्तो बलभद्रो महागवः । गवयी वनधेनुः स्यात्सैव भिल्लगवी मता ॥ ४३० ।। चमरः चमरो व्यर्जनो वन्यो धेनुगो बालधिप्रियः । तस्य स्त्री चमरी प्रोक्ता दीर्घबाला गिरिप्रिया ।। ४३१ ।
For Private and Personal Use Only
* गौः - गाई गाय इति ख्याते ।
+
झ. ण. पुस्तकयोरेतस्मात्प्राक् - 'गौर्बला सुरभिर्धेनुर्दोग्ध्री धेनुर्गवागवी । उक्षा च शर्करी चान्या वन्ध्या या त्वप्रसूतिका' इति श्लोको दृश्यते ।
* 'वनगौ:- रानगाई इति ख्याते । + 'चमर: ' - चमरीमृग इति ख्याते ।
१८. जनीवत्सोधे । २ ज ट अप्प्रतं ।