________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ षष्ठो वर्गः ]
राजनिघण्टु सहितः ।
( ६६ ) व्याघ्रः ।
*व्याघ्रः पञ्चनखो द्वीपी शार्दूलोऽथ गुहाशयः । पुण्डरीकस्तीक्ष्णदंष्ट्रस्तेपस्वी घोरदर्शनः ।। ३९१ ॥
गुणाः - द्वीपी स्निग्धो भवेच्चोष्णो मधुरो लघुदीपनः । वातघ्नः पित्तशमनो real gurt रुचिप्रदः ॥ ३९२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग:
* । तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी भीरुर्नखायुधः ॥ ४१० ॥
शरभः ( व्याघ्रविशेषः ) ॥ ६७ ॥
शरभश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः । शूर क्षुद्रशार्दुलश्चित्रशूरश्च व्याघ्र इतीरितः ।। ३९३ ।।
२६९
राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः । शूरश्च क्षुद्रशार्दूलश्चित्रव्या
घश्व स स्मृतः ॥ ४११ ॥
( ६७ ) सिंहः ।
सिंहः पञ्चमुखो दृप्तः क्रव्यात्पञ्चाननो हरिः । केसरी मृगराजश्च विक्रान्तः श्वेतपिङ्गलः ॥ ३९४ ॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:
१ ण. त. 'स्तरस्वी । २ त. 'नं स्वेदनं गुरु ।
सिंहः पञ्चमुखो नखी मृगपतिर्मानी हरिः केसरी क्रव्यादो नखरायुधो मृगरिपुः शूरश्च कण्ठीरवः । विक्रान्तो द्विरदान्तको बहुबलो दीप्तो बली विक्रमी हर्यक्षः स च दीप्तपिङ्गल इति ख्यातो मृगेन्द्रश्च सः ।। ४१२ ।। (६८) सूकरः ( वराहः )
सूकरो वज्रदंष्ट्रच वराहो रोमशः किरिः । दंष्ट्री दन्तायुधः क्रोडः पीनस्कन्धो बहुमजः ।। ३९५ ।।
गुणाः स्नेहनं बृंहणं वृष्यमामन्नमनिलापहम् । वाराहं स्वेदनं बल्यं रोचनं श्रमनुगुरु || ३९६ || ग्रामसूकरजं विस्रं पित्तलं बलकृद्गुरु ॥। ३९७ ॥ अन्यच्च – सौकरं पिशितं स्वादु बल्यं वातापहं गुरु । स्त्रिग्धोष्णं शुक्रलं रुच्यं निद्रास्थूलत्वदाकृत् ।। ३९८ ॥
राजनिघण्टौ सिंहादिरे कोनविंशो वर्गः
For Private and Personal Use Only