SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४८ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःवाजाजीव्योपयुक्तं कफोदरे । संनिपातोदरे तक्रं त्रिकटुक्षारसैन्धवम् ॥२६॥ तक्रं दद्यान्नो क्षते नोष्णकाले नो दौर्बल्ये नो तृषामूछिते च । नैव भ्रान्तौ नैव पित्तास्रदोपे नैतद्दद्यात्सूतिकायां विशेषात् ।। २६६ ॥ तक्रं स्नेहान्वितं तत्तु निद्राजाड्यप्रदं गुरु । अर्धावशिष्टं सामान्यं निःशेषं लघु पथ्यदम् ॥२६७॥ नवनीतम् ( तक्रजम् ) ॥६४ ॥ नवनीतं दधिभवं घृतहेतुः शिशुप्रियम् । दधिमण्डोद्भवं चैव मन्थनोद्भवमेव च ॥ २२९ ॥ गुणाः- नवनीतं नवं हृद्यं ग्राहि रोचनदीपनम् । क्षयारुच्यर्दितप्लीहाहण्यर्थीविकारनुत् ॥ २३० ॥ चक्षुष्यं शिशिरं स्निग्धं वृष्यं जीवनबृंहणम् । क्षीरोद्भवं हिमं ग्राहि रक्तपित्ताक्षिरोगनुत् ॥ २३१ ॥ स्मृतिक्षुधाग्निशुक्रोजःकफमेदोविवर्धनम् । वातपित्तविषोन्मादशोफालक्ष्मीजरापहम् ॥ २३२ ॥ सर्वस्नेहोत्तम शीतं मधुरं रसपाकयोः। राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:दधिनं नवनीतं स्यात्सारो हैयंगवीनकम् । साधारणगुणाः-शीतं रुच्यनवोद्धृतं सुमधुरं वृष्यं च वातापहं कासघ्नं कृमिनाशनं कफकरं संग्राहि शूलापहम् । बल्यं पुष्टिकरं तृपार्तिशमनं संतापविच्छेदनं चक्षुष्यं श्रमहारि तर्पणकरं दध्युद्भवं पित्तजित् ॥ २६८ ॥ एकाहाद्युपितं प्रोक्तमुत्तरोत्तरगन्धदम् । अहृद्यं सर्वरोगाढ्यं दधिजं तद्धृतं स्मृतम् ॥ २६९ ॥ (३५) मधु । मधु क्षौद्रं तु माक्षीकं माक्षिकं कुसुमासवम् । पुष्पासवं सारघं च तच्च पुष्परसं स्मृतम् ॥ २३३ ॥ मधुजातयः-*माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्रकं तथा । *अय॑मौदालकं दालमित्यष्टौ मधुजातयः ॥ २३४ ॥ माक्षिकं तैलवर्ण स्यात्क्षौद्रं तु कपिलं भवेत । पौत्तिकं घृतवर्ण तु श्वेतं भ्रामरमुच्यते ॥ २३५ ॥ आपीतवर्ण छात्राख्यं पिङ्गलं चाय॑नामकम् । औद्दालं स्वर्णसदृशं दालं च पाटलं स्मृतम् ॥२३६ ॥ गुणाः-कषायानुरसं रूक्षं शीतलं मधुरं मधु । दीपनं लेखनं बल्यं व्रणरोपणमुत्तमम् ॥ २३७ । संधानं लघु चक्षुष्यं स्वयं हृद्यं त्रिदोषनुत् । छर्दिहिक्काविषश्वासकासशोपातिसारजित् ॥ २३८ ॥ रक्तपित्तहरं ग्राहि कृमितृण्मोहह 1 झ. 'द्रं माक्षिकं तु पौतिकं कु । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy