SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ धन्वन्तरीयनिघण्टुः [ सुवर्णादिःगुणाः--वज्राभावे च वैक्रान्तं रसवीर्यादिके समम् । क्षयकुष्ठविपन्नं च पुष्टिदं सुरसायनम् ॥ ५१ ॥ वज्राकारतयैव प्रसह्य हरणाय सर्वरोगाणाम् । यद्विक्रान्ति धत्ते तदैक्रान्तं बुधैरिदं कथितम् ।। ५२ ॥ (११) गारुत्मतम् । *गारुत्मतं मरकतं रौहिणेयं हरिन्मणिः । *सौपर्ण गरुडोद्गीर्ण वुधरत्नाश्मगर्भजम् ॥ ४९ ॥ *गरलारिवोयवालं गारुडं रुद्रसंमितम् । गुणाः-रौहिणेयं विषघ्नं च शीतलं मधुरं रसे । आम्लपित्तहरं वृष्यं पुष्टिद भूतनाशनम् ॥५०॥ ग्रन्थान्तरे-ज्वरच्छदिविषश्वासकासशूलाग्निमान्यजित् । दुर्नामशोफपाण्डुघ्नं तायमोजोविवर्धनम् ॥ ५१ ॥ श्वेतोऽरुणः पीतसुनीलवर्णी द्विजादयः सिद्धिकरो हि विपक्षोणीपतिर्मृत्युहरोऽर्थकारी वैश्यश्च शूद्रो गदराजिभङ्गी ॥५२॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः* * ॥ ५३ ॥ * गुणाः—मरकतं विपन्नं च शीतलं मधुरं रसे । आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनम् ।। ५४ ॥ मरकतलक्षणम्-स्वच्छं गुरु सुच्छायं स्निग्धं गात्रे च मार्दवसमेतम् । अव्यङ्गं बहुरङ्गं शृङ्गारि मरकतं शुभं विभृयात् ॥ ५५ ॥ मरकतपरीक्षा-शर्करिलकलिलरूक्षं मलिनं लघु हीनकान्ति कल्माषम् । त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोपभुञ्जीत ॥ ५६ ॥ यच्छैवालशिखण्डिशावलहरित्काचैश्च चापच्छदैः खद्योतेन च बालकीरवपुषा शैरीपपुष्पेण च । छायाभिः समतां दधाति तदिदं निर्दिष्टमष्टात्मकं जात्यं यत्तपनातपैश्च परितो गारुत्मतं रञ्जयेत् ॥ ५७॥ (१२) हीरकम् । हीरकं भिदुरं वज्रं सद्रत्नमशनिः पविः । सूचिवक्त्रं वराहं च कुलिशं *वज्रभेदशोधनमारणानि तत्राऽऽदा भेदः-वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् । व्यत्यासानैव फलदं पुंवज्रेग विना क्वचित् ॥ शोधनम्- कुलित्थकोद्रवक्वाथे दोलायन्त्रे विपाचयेत् । व्याघ्रीकन्दगतं वज्रं त्रिदिनं तद्विशुध्यति। मारणम्-वज्र मत्कुणरक्तेन चतुर्वारं विभावितम् । सुगन्धिमूषिकामांसैवर्तितैः परिमर्य च ॥ पुटेत्पुटैर्वराहात्यस्त्रिंशद्वारं ततः परम् । ध्मात्वा ध्मात्वा शतं वारान्कुलित्थक्वाथके क्षिपेत् ॥ अन्यैरुक्तः शतं वारान्कर्तव्योऽयं विधिक्रमः । कुलित्थक्काथसंयुक्तलकुचद्रवपिष्टया ॥ शिलया लिप्तमूषायां For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy