________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५ पञ्चमो वर्गः ]
राजनिघण्टु सहितः । ( ३७ ) अर्जुनः (स्वाती )
अर्जुनः ककुभः पार्थचित्रयोधी धनंजयः । वीरान्तकः किरीटी च नदीसर्वोऽपि पाण्डवः ।। ११४॥
गुणाः -- *ककुभस्तु कपायोष्णः कफघ्नो व्रणनाशनः । पित्तश्रमतृषार्तिनो मारुतामयकोपनः ।। ११५ ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः
Acharya Shri Kailassagarsuri Gyanmandir
१९३
अर्जुनः शम्बरः पार्थश्चित्रयोधी धनंजयः । वैरान्तकः किरीटी च गाण्डीवी शिवमल्लकः ॥ १९९ ॥ सव्यसाची नदीसर्जः कर्णारिः कुरुवीरकः । कौन्तेय इन्द्रसूनुश्च वीरदुः कृष्णसारथिः ।। १९२ ।। पृथाजः फाल्गुनो धन्वी ककुभचैकविंशतिः ॥
गुणाः * * ॥ १९३ ॥
(३८) वेतसः (पूर्वाषाढा )
*वेतसो निचुलः प्रोक्तो वो दीपत्रकः । *केलनो मञ्जरीनम्रः सुषेणो गन्धपुष्पकः ॥ ११६ ॥ नादेयी मेघपुष्पोऽन्यो लामो निकुअकः । जलौकः संवृतश्चैव विदुलो जलवेतसः ।। ११७ ॥
गुणाः – वेतसस्य द्वयं शीतं रक्षोघ्नं व्रणशोधनम् । रक्तपित्तहरं तिक्तं सकपायं कफापहम् ।। ११८ ।
राजनिघण्टौ भद्रादिर्नवमो वर्गः -
* | * ॥। १९४ ॥
गुणाः - वेतसः कटुकः स्वादुः शीतो भूतविनाशनः । पित्तप्रकोपनो रुच्यो विज्ञेयो दीपनः परः ॥ १९५ ॥
( ३९ ) वरुणः ।
*वरुणः श्वेतपुष्पश्च तिक्तशाकः कुमारकः । श्वेतमो गन्धवृक्षस्तमालो मारुतापहः ।। ११९ ॥
गुणाः -- वरुणः शीतवातन्नस्तिक्तो विद्रधिजन्तुजित् । तथा च कदुरुष्णश्च रक्तदोषहरः परः ।। १२० ॥
राजनिघण्टौ भद्रादिर्नवमो वर्ग:
* । श्वेतद्रुमः साधुवृक्षस्तमालो मारुतापहः ।। १९६ ॥
For Private and Personal Use Only
१ क. ङ. पार्थः क्षत्रयो । २ क. ङ. कलओ । ३ क. ङ. वञ्जुलो । ४ क. ख. झ. फावह।
२५