SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः] राजनिघण्टुसहितः। १८३ गुणाः-माडस्तु शिशिरो रुच्यः कपायः पित्तदाहकृत् । तृष्णापहो मरुकारी श्रमहच्छ्लेष्मकारकः ॥ ७० ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः*। * ॥ १० ॥ गुणाः-*। * ॥ १०१ ॥ (२०) प्रियालः (प्रियालम्, प्रियालकः ) प्रियालोऽथ खरस्कन्धश्वारो बहुलवल्कलः । स्नेहवीजश्चापवटो ललनस्तापसप्रियः॥७२॥ गुणाः-वातपित्तहरं वृष्यं प्रियालं गुरु शीतलम् । चारस्य च फलं पकं स्वाद्वम्लं दुर्जरप्रियम् ॥ ७३ ॥ चारमज्जा समधुरा वृष्या पित्तानिलापहा । राजनिघण्टावाम्रादिरेकादशो वर्गःचारः खद्रुः खरस्कन्धो ललनश्वारकस्तथा । बहुवल्कः प्रियालश्च नवगुस्तापसप्रियः ॥ १०२ ॥ स्नेहवीजवापवटो भक्षबीजः करेन्दुधा ।। गुणाः-चारस्य च फलं पकं वृष्यं गौल्याम्लकं गुरु । तद्बीजं मधुरं वृष्यं पित्तदाहार्तिनाशनम् ॥ १०३ ॥ (२१) नारिकेलः ( नाडिकेलः, नालिकेरकम् ) नारिकेलो रसफलः सुंतुङ्गः कूर्चशेखरः । तालवृक्षो दृढफलो लागली दाक्षिणात्यकः ॥ ७४ ।। गुणाः-नारिकेलं गुरु स्निग्धं पित्तलं स्वादु शीतलम् । बलमांसप्रदं दृष्यं बृंहणं वस्तिशोधनम् ॥ ७४ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गःनारिकेलो रसफलः सुतुङ्गः कूर्चशेखरः । दृढनीलो नीलतरुमङ्गल्योचतरुस्तथा ॥ १०४ ॥ तृणराजः स्कन्धतरुर्दाक्षिणात्यो दुरारुहः । लागली त्र्यम्बकफलस्तथा दृढफलस्थितिः ॥ १०५॥ गुणाः–नारिकेलो गुरुः स्निग्धः शीतः पित्तविनाशनः । अर्धपक्कस्तृषाशोपशमनो दुर्जरः परः ॥ १०६ ॥ नालिकेरसलिलं लघु बल्यं शीतलं च मधुरं गुरु पाके । पित्तपीनसतृषाश्रमदाहशान्ति शोषशमनं सुखदायि ॥ १०७ ॥ पकमेतदपि किंचिदिहोक्तं पित्तकारि रुचिदं मधुरं च ।दीपनं बलकरं गुरु वृष्यं वीर्यवर्धनमिदं तु वदन्ति ॥ १०८॥ १ क. ख. ङ. रो हि बहुव । २ क. ङ. सुगन्धः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy