________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [करवीरादिःगुणाः-वल्लिदूर्वा सुमधुरा तिक्ता च शिशिरा च सा । पित्तदोपप्रशमनी कफवान्तितृषापहा ॥ २३३ ॥ गण्डाली स्याद्गण्डदूर्वाऽतितीवा मत्स्याक्षी स्याद्वारुणी मीननेत्रा । श्यामग्रन्थिम्रन्थिला ग्रन्थिपर्णी सूचीपत्रा श्यामकाण्डा जलस्था ॥ २३४ ॥ शकुलाक्षी कलाया च चित्रा पञ्चदशाह्वया ।
गुणाः-गण्डदूर्वा तु मधुरा वातपित्तज्वरापहा । शिशिरा द्वंद्वदोषघ्नी भ्रमतृष्णाश्रमापहा ॥ २३५॥
दुर्वासाधारणगुणाः—दुर्वाः कषाया मधुराश्च शीताः पित्ततृषारोचकवान्तिहन्त्र्यः । सदाहमूर्छाग्रहभूतशान्तिश्लेष्मंश्रमध्वंसनतृप्तिदाश्च ।। २३६ ॥
(४९) पुण्डरीकम् । पुण्डरीकं श्वेतपद्मं सिताजं श्वेतवारिजम् । *हरिनेत्रं शरत्पमं शारदं शंभु वल्लभम् ॥ १४८ ॥
गुणाः-*पुण्डरीकं हिमं तिक्तं मधुरं पित्तनाशनम् । दाहन्नमस्रशोपघ्नं पिपासाभ्रमनाशनम् ॥ १४९ ॥
राजनिघण्टौ करवीरादिर्दशमो वर्गःपुण्डरीकं श्वेतपत्रं सिताब्जं श्वेतवारिजम् । * ॥ २३७ ॥ गुणाः-*दाहास्रश्रमदोपघ्नं पिपासादोपनाशनम् ॥ २३८ ।।
(५०) सौगन्धिकम् । सौगन्धिकं नीलपनं भद्रं कुवलयं कुजम् । इन्दीवरं तामरसं कुवलं कुमलं मतम् ॥ १५०॥
गुणाः-*नीलाब्जं शीतलं स्वादु सुगन्धि पित्तनाशनम् । *रुच्यं रसायने श्रेष्ठं देहदाय॑ च कैश्यदम् ॥ १५१॥
राजनिघण्टौ करवीरादिर्दशमो वर्ग:उत्पलं नीलकमलं नीलाब्जं नीलपङ्कजम् । नीलपद्मं च वाणादं नीलादि कमलाभिधम् ॥ २३९ ॥ गुणाः-*। * ॥ २४०॥
(५१) रक्तपद्मम् । रक्तपमं तु नलिनं पुष्करं कमलं नलम् । राजीवं स्यात्कोकनदं शतपत्रं सरोरुहम् ॥ १५२॥
१ज, मभ्रम।२क, ग, ङ. कुहम् ।
For Private and Personal Use Only