________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४ चतुर्थी वर्गः ]
राजनिघण्टु सहितः ।
गुणाः - नलः स्यादधिको वीर्ये शस्यते रसकर्मणि । राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:
Acharya Shri Kailassagarsuri Gyanmandir
* । * ।। २२४ ॥
गुणाः - देवनालोऽतिमधुरो वृष्य ईषत्कषायकः । नलः स्यादधिको वीर्य शस्यते रसकर्मणि ॥ २२५ ॥
१६३
(४८) दूर्वा ।
नीलदर्वा स्मृता शष्पं शाद्वलं हरितं तथा । शतपर्वा शीतवीर्या शतवैल्यपि शीतला || १४३ || श्वेतदूर्वा तु गोलोमी श्वेतदण्डा सिता लता । सहस्रवीर्या - नन्ता च दुर्मरा भार्गवी रुहा ॥ १४४ ॥
5
गण्डदूर्वा च गण्डाली तीत्रा मत्स्याक्षिकाऽपि च । बैही नाडी कलापश्च वारुणी शकुलाक्षिका ।। १४५ ।।
दूर्वाश्रयगुणाः दूर्वा शीता कपाया च रक्तपित्तकफापहा । अनुपत्रा कपाया च शीतला श्लेष्मवातला || १४६ ॥ अन्यच्च - दर्भः शरो नलश्चैव तथा दुर्वात्रयं समम् । स्वादुतिक्तकषायाणि पित्तश्लेष्महराणि च ।। १४७ ॥ दाहतृष्णास्रवीसर्परक्तपित्तापहानि च ॥
राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:
स्यान्नी दूर्वा हरितं च शांभवी श्यामा च शान्ता शतपर्विकाऽमृता । पूता शतग्रन्थिर णवल्लिका शिवा शिवेष्टाऽपि च मङ्गला जया || २२६ ।। सुभगा भूतही शतमूला महौषधी । अमृता विजया गौरी शान्ता स्यादेकविं - शतिः ।। २२७ ।।
गुणाः -- नीलदूर्वा तु मधुरा तिक्ता शिशिररोचनी । रक्तपित्तातिसारघ्नी कफवातज्वरापहा ।। २२८ ।। स्याद्गोलोमी श्वेतदूर्वा सिताख्या चण्डा भद्रा भार्गवी दुर्मरा च । गौरी विघ्नेशानकान्ताऽप्यनन्ता श्वेता दिव्या श्वेतकाण्डा प्रचण्डा ।। २२९ ।। सहस्रवीर्या च सहस्रकाण्डा सहस्रपर्वा सुरवल्लभा च । शुभा सुपर्वा च सितच्छदा च स्वच्छा च कच्छान्तरुहाऽब्धिहस्ताः ।। २३० ।।
गुणाः- श्वेतदूर्वाऽतिशिशिरा मधुरा वान्तिपित्तजित् । आमातीसारकासनी रुच्या दाहतृषापहा ।। २३९ ।। मालादूर्वा वल्लिदूर्वा ऽलिदूर्वा मालाग्रन्थिग्रन्थिला ग्रन्थिदूर्वा । मूलग्रन्धिर्वल्लरी ग्रन्थिमूला रोहत्पर्वा पर्ववल्ली सिताख्या || २३२ || * 'गण्डदूर्वा' हरयाळी, गांडीहरेळी इति ख्याता |
For Private and Personal Use Only
१ क. ग. घ, ङ, छ. ण. त. शाड्वलं । २क. 'वल्ली च शी' । ३ क. ख. ग. ह. शिता । ४. बाहुली ।