SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५४ धन्वन्तरीयनिघण्टुः- [ करवीरादिः - गुणाः- आदित्यभक्ता शिशिरा सतिक्ता कटुस्तथोग्रा कफहारिणी च । त्वग्दोष कण्डूणकुभूतग्रहोग्रशीतज्वरनाशिनी च ॥ १४६ ॥ Acharya Shri Kailassagarsuri Gyanmandir ब्राह्मी (सुवर्चलाविशेषः) ॥ १८ ॥ ब्राह्मी सोमा विनिर्दिष्टा दिव्यतेजा महौषधी । कपोतवेगा त्वष्टा च सैव ब्रह्मसुवर्चला ।। १०० ।। गुणाः ब्राह्मी सोमा रसे तिक्ता शोफपाण्डुज्वरापहा । दीपनी कुष्ठhorar sardarसजित् ॥ १०१ ॥ अन्यच्च - ब्राह्म्यायुष्या हिमा मेध्या कषाया तिक्तका लघुः । स्वर्या स्मृतिपदा कुष्ठपाण्डुमेहास्रकासजित् ।। १०२ ।। राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग: ब्राह्मी सरस्वती सौम्या सुरश्रेष्ठा सुवर्चला । कपोतवेगा वैधात्री दिव्यतेजा महौषधी ।। १४७ || स्वायंभुवी सोमलता सुरेज्या ब्रह्मकन्या । मण्डुकमाता मत्स्याक्षी मण्डूकी सुरसा तथा ॥ १४८ ॥ मध्या वीरा भारती च वरा च परमेष्ठिनी । दिव्या च शारदी चेति ज्ञेयाऽर्णवकराया ।। १४९ ॥ गुणाः - ब्राह्मी हिमा कपाया च तिक्ता वातावपित्तजित् । बुद्धिं प्रज्ञां च मेधां च कुर्यादायुष्यवर्धनी ॥ १५० ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः क्षुद्रपत्रा (सुवर्चलाविशेषः ) ।। १९ ।। ब्राह्मी तु क्षुद्रपत्राsन्या लघुब्राह्मी जलोद्भवा । गुणाः - ब्राह्मी तिक्तरसोष्णा च सरा वातामशोफजित् ।। १५१ ।। ( ३३ ) नाकुली । नाकुली सर्पगन्धा च सुगन्धा भोगिगन्धिका । सैव सर्पसुगन्धा च तथ विरिजपत्रिका ।। १०३ ॥ गुणाः - नाकुली कटुरुष्णा स्यात्तिक्ताऽपि परिकीर्तिता । मूषकस्य विषं हन्ति कृमिदोषविनाशिनी ॥ १०४ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग : १ क. ङ. गन्धीति त । चिरिजपत्रिका | नाकुली सर्पगन्धा च सुगन्धा रक्तपत्रिका । ईश्वरी नागगन्धा चाप्यहिभुक्स्वरसा तथा ।। १५२ ।। सर्पादनी व्यालगन्धा ज्ञेया चेति दशाह्वया । २ क. ङ. था च रितिप । छ. ण था चिरितिप । For Private and Personal Use Only ३ त.
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy