________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४४
धन्वन्तरीयनिघण्टुः
[ करवीरादिः -
च्छत्रोऽतिच्छत्रकस्तथा ॥ ७२ ॥ गुह्यवीजः सुगन्धश्च गुलालः पुंस्त्वविग्रहः । बधिरश्वातिगन्धश्च शृङ्गरोहः शरेन्दुकः ।। ७३ ।।
गुणाः- भूतृणं कदु तिक्तं च वातसंतापनाशनम् । हन्ति भूतग्रहावेशान्विषदोषांश्च दारुणान् ॥ ७४ ॥| सुगन्धभूतृणश्चान्यः सुरसः सुरभिस्तथा । गन्धतृणः सुगन्धश्च मुखवासः षडाह्वयः ।। ७५ ॥
गुणाः- गन्धतृणं सुगन्धि स्यादीपत्तितं रसायनम् । स्निग्धं मधुरशीतं च कफपित्तश्रमापहम् ॥ ७५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
(१३) सुरसा (सुरसः)
सुरसा तुलसी ग्राम्या सुरभी बहुमञ्जरी । अपेतराक्षसी गौरी भूतघ्नी देवदुन्दुभिः ।। ५० ।।
गुणाः—तुलसी लघुरुष्णा च रूक्षा कफविनाशनी । कृमिदोषं निहन्त्येषा रुचिद्वह्निदीपनी ॥ ५१ ॥
राजनिघण्टौ करवीरादिर्दशमो वर्गः
तुलसी सुभगा तीत्रा पावनी विष्णुवल्लभा । सुरेज्या सुरसा ज्ञेया कायस्था सुरदुन्दुभी ।। ७७ ।। सुरभिर्बहुपत्री च मञ्जरी सा हरिप्रिया । अपेतराक्षसी श्यामा गौरी त्रिदशमञ्जरी ।। ७८ ।। भूतघ्नी पूतपत्री च ज्ञेया चैकोनविंशतिः ।
गुणा:- तुलसी कटुतिक्तोष्णा तुलसी श्लेष्मवातजित् । जन्तुभूतकृमिहरा रुचिकृद्वातशान्तिकृत् ॥ ७९ ॥ कृष्णा तु कृष्णतुलसी श्वेता लक्ष्मीः सिता
ह्वया ।
(१४) जम्बीरः ।
जम्बीरः खरपत्रश्च फणी चोक्तः फणिज्जकः । मरुत्तको मरुबको मरुर्मरुबकस्तथा ॥ ५२ ॥
गुणाः - फणिज्जको हिमस्तिको रूक्षः कफविनाशनः । रक्तहारी तथा हन्ति सुघोरं कृत्रिमं विषम् ।। ५३ ।। मरुवकः कफहरो रुच्यो मुखसुगन्धकृत् । राजनिघण्टौ करवीरादिर्दशमो वर्ग:
मरुवः खरपत्रस्तु गन्धपत्रः फणिज्जकः । बहुवीर्यः शीतलकः सुराद्दश्च समीरणः ।। ८० ।। जम्बीर: प्रस्थकुसुमो ज्ञेयो मरुवकस्तथा । आजन्मसुरभिपत्र मरीचश्च त्रयोदश ॥। ८१ ।। द्विधा मरुवकः प्रोक्तो श्वेतश्चैव सितेतरः । श्वेतो भेषजकार्ये स्यादपरः शिवपूजने ॥ ८२ ॥
१ ट. गुच्छालः । ज. गुच्छवूशूरवि ।
For Private and Personal Use Only