SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ चतुर्थी वर्गः ] राजनिघण्टुसहितः । १३७ . अर्क : क्षीरदलः पुष्पी प्रतापः क्षीरकाण्डकः । विक्षीरो भास्करः क्षीरी खर्जुनः शिवपुष्पकः || २४ || भञ्जनः क्षीरपर्णी स्यात्सविता च विकीरणः । सूर्या सदापुष्पो रविरास्फोटकस्तथा || २५ || तूलफलः शुकफलो विंशत्येकसमाह्वयः । Acharya Shri Kailassagarsuri Gyanmandir गुणाः - अर्कस्तु कटुरुष्णश्च वातजिद्दीपनीयकः || २६ || शोफणहरः कण्डूकुष्ठकृमिविनाशनः । राजार्कः । ( अर्कविशेषः ) ॥ १ ॥ राजार्कों वसुकोऽत्यक मन्दारो गणरूपकः । एकाष्ठीलः सदापुष्पी स चालकः : प्रतापनः ।। १६ ।। राजार्कः कटुतिक्तोष्णो वीर्यमेदोविषापहः । चातकुष्ठव्रणान्हन्ति शोफकण्डूविसर्पनुत् || १८ || राजनिघण्टौ करवीरादिर्दशमो वर्गः- राजार्को वसुकोson मन्दारो गणरूपकः । काष्ठीलश्च सदापुष्पो ज्ञेयोऽत्र वसुसंमितः ॥ २७ ॥ गुणाः - राजार्कः कटुतिक्तोष्णः कफमेदोविषापहः । वातकुष्टव्रणान्हन्ति शोफकण्डूविसर्पनुत् ॥ २८ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्गः शुक्लार्कः । ( अर्कविशेषः ) ॥ २ ॥ शुक्लार्कस्तपनः श्वेतः प्रतापश्च सितार्ककः । सुपुष्पः शङ्करादिः स्यादत्यर्को मल्लिका || २९ ॥ गुणाः -- श्वेतार्कः कटुतिक्तोष्णो मलशोधनकारकः । मूत्रकृच्छत्रशोफात्रिणदोषविनाशनः ॥ ३० ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग: 96 श्वेतमन्दारः । ( अर्कविशेषः ) ॥ ३ ॥ श्वेतमन्दारकस्त्वन्यः पृथ्वी कुरवकः स्मृतः । दीर्घपुष्पः सितालको दीर्घात्यर्कः शराह्वयः ।। ३१ ।। गुणाः श्वेतमन्दारकोऽत्युष्णस्तिक्को मलविशोधनः । मूत्रकृच्छ्रवणान्हन्ति कुमीनत्यन्तदारुणान् ॥ ३२ ॥ १ झ. 'कोऽध्यकों । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy