________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४ चतुर्थी वर्गः ]
राजनिघण्टुसहितः ।
१३७
. अर्क : क्षीरदलः पुष्पी प्रतापः क्षीरकाण्डकः । विक्षीरो भास्करः क्षीरी खर्जुनः शिवपुष्पकः || २४ || भञ्जनः क्षीरपर्णी स्यात्सविता च विकीरणः । सूर्या सदापुष्पो रविरास्फोटकस्तथा || २५ || तूलफलः शुकफलो विंशत्येकसमाह्वयः ।
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः - अर्कस्तु कटुरुष्णश्च वातजिद्दीपनीयकः || २६ || शोफणहरः कण्डूकुष्ठकृमिविनाशनः ।
राजार्कः । ( अर्कविशेषः ) ॥ १ ॥
राजार्कों वसुकोऽत्यक मन्दारो गणरूपकः । एकाष्ठीलः सदापुष्पी स चालकः : प्रतापनः ।। १६ ।। राजार्कः कटुतिक्तोष्णो वीर्यमेदोविषापहः । चातकुष्ठव्रणान्हन्ति शोफकण्डूविसर्पनुत् || १८ ||
राजनिघण्टौ करवीरादिर्दशमो वर्गः-
राजार्को वसुकोson मन्दारो गणरूपकः । काष्ठीलश्च सदापुष्पो ज्ञेयोऽत्र वसुसंमितः ॥ २७ ॥
गुणाः - राजार्कः कटुतिक्तोष्णः कफमेदोविषापहः । वातकुष्टव्रणान्हन्ति शोफकण्डूविसर्पनुत् ॥ २८ ॥
राजनिघण्टौ करवीरादिर्दशमो वर्गः
शुक्लार्कः । ( अर्कविशेषः ) ॥ २ ॥
शुक्लार्कस्तपनः श्वेतः प्रतापश्च सितार्ककः । सुपुष्पः शङ्करादिः स्यादत्यर्को मल्लिका || २९ ॥
गुणाः -- श्वेतार्कः कटुतिक्तोष्णो मलशोधनकारकः । मूत्रकृच्छत्रशोफात्रिणदोषविनाशनः ॥ ३० ॥
राजनिघण्टौ करवीरादिर्दशमो वर्ग:
96
श्वेतमन्दारः । ( अर्कविशेषः ) ॥ ३ ॥
श्वेतमन्दारकस्त्वन्यः पृथ्वी कुरवकः स्मृतः । दीर्घपुष्पः सितालको दीर्घात्यर्कः शराह्वयः ।। ३१ ।।
गुणाः श्वेतमन्दारकोऽत्युष्णस्तिक्को मलविशोधनः । मूत्रकृच्छ्रवणान्हन्ति कुमीनत्यन्तदारुणान् ॥ ३२ ॥
१ झ. 'कोऽध्यकों ।
For Private and Personal Use Only