________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुवर्शिनी टीका अ०५ सू०४ कल्पनीयमशनादिनिरूपणम् च औषधादि तदपि संनिधीकृतं न कल्पते इत्येवमन्वयः कर्तव्यः, कस्य न कल्पते? इत्याह- समणम्स 'श्रमणस्य-साधोः, कीदृशस्य तु श्रमणस्य न कल्पते इत्याह - मुविहियस्स उ' सुविहितस्य तु = शोभनानुष्ठानसम्पन्नस्य, कस्मिन् सति ? इत्याह-बहुपगारम्मि' बहुप्रकारे अनेकप्रकारे रोगायके' रोगातङ्के रोगो ज्वरादिः, आतङ्कः = सद्योघातीहृदयशूलादिः, अनयोः कर्मधारयः, तस्मिन् समुप्पन्ने ' समुत्पन्ने, रोगातङ्कानां बहुप्रकारत्वमेव स्पष्टयति-वोयाहिंगपित्तसिंभाइरित्तकुवियतहसंणिवाए' वाताधिक्य पित्तश्लेष्मातिरिक्तकुपिततथासन्निपाते तत्र-वातधिक्यं धातस्याधिक्यं प्राचुर्यम् , तथा-पित्तश्लेष्मातिरिक्त-पित्तश्ले. प्मणोरतिरेकः आधिक्य, तत् कुपितम्-कोपावस्था प्राप्तम्-कुपितवातपित्तकफानामाधिक्यमित्यर्थः, तथेति तथाभूतः एतत्रितयरूपः संनिपातस्तस्मिन् , जाते= समुत्पन्ने सति ' तह ' तथा-' उदयपत्ते ' उदयप्राप्ते-उदयावस्थां प्राप्ते सति, इन पूर्वोक्त छह स्थानख्य कारणों के ध्यान से षट्कायके जीवों की रक्षा करते हुए साधु को भिक्षा वृत्ति करना चाहिये । तथा-(जंपि य ) जो
औषध आदि हैं उनका भी संनिधि-संग्रह नहीं करना चाहिये सो कहते हैं-( समणस्स सुविहियस्स ) सुविहित श्रमण के (बहुप्पगारम्मि रोगायके समुप्पन्ने ) बहुत प्रकार के रोगातंग उत्पन्न होने पर, जैसे( वायाहियपित्तसिंभाइरित्तकुवियत हसंणिवाए ) कुपितवात की अधिः कता, कुषितपित्त और कुपिनकफ की अधिकता हो तथा इन दोषों से अन्य उसे संन्निपात भी (जार ) हो ग ग हो, तथा ऐसा दुःख कि जो ( उज्जलबलविउल कक्खड पगाढदुक्खे ) उज्ज्वल-सुख के लेशसे वर्जित हो, बल-बलवान् महाकष्टकारक हो, विपुल-आत्मा के प्रतिप्रदेश में नदी वेग की तरह प्रवर्द्धमान हो कर्कश-कठोर हो और प्रगाढप्रतिक्षण असमाधिजनक हो ( तह ) तथा ऐसे रोगातंक (उदयपत्ते ) साधु लिक्षावृत्ति ४२वी . तथा “ जंपिय" मौ५५ मा माय છે તેને પણ સંગ્રહ ન કરવું જોઈએ તે બાબતમાં સૂત્રકાર કહે છે કે“समणस्स सुबिहियस्स" सुविहित श्रमाने "बहुप्पगारम्मि रोगायंके समुप्पन्ने" भने प्रा२ना शो! उत्पन्न थतi, Rai "वायाहियपित्तसिंभाइरित्तकुबियतहसंणिवाए " युषित वायुनी मधिरता, जुपित पित्त भने सुपित ४५नी मपिता डाय तथा से होषाथी: तेने सन्निपात ५९ " जाए " १४ गये! डाय, तथा मे दुः५ रे " उज्जलबलवि उलकाखडपगाढदुक्खे" Gorat. વલ-લેશ પણ સુખ વિનાનું હોય, અતિશય કષ્ટકારક હોય, વિપુલ–આત્માનાં પ્રતિ પ્રદેશમાં નદીના વેગની જેમ વધતું જતું હોય, કર્કશ-કઠેર હોય અને प्रद-प्रतिक्ष असमाथि न डाय " तह " तथा सेवा ॥ " उद
प्र १०९
For Private And Personal Use Only