________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ५ सू०४ कल्पनीयमशनादिनिरूपणम् ८६१ व ओसहभेसज्जभत्तपाणं च,तं पि सपिणाहकय । जं पि य समणस्स सुविहियस्त तु पडिग्गहधारिस्स भवइ, भायण भंडोवहि - उवमरण-परिग्गहो-पायबंधण - पायकेलरिया पायट्ठवणं च पडलाइं तिणि वरयत्ताणं गोच्छाओ तिन्नि य पच्छागा रओहरणचालपट्टक मुखणंतगमादीयं एवं पि य संजमस्स उववूहणट्ठयाए वायायवदंसमसगसीयपरिरक्खणट्ठयाए उवगरणं रागदासरहियं परिवहियव्वं संजएण णिच्चं पडिलेहणपप्फोडणपमजणाए अहो य राओ य अप्पमत्तेणं होइ सययं निक्खिवियव्वं च गिहियवं च भायणभंडोवहि उवकरणं ॥ सू० ४॥ टीका-संपति कीदृशमशनादिकं कल्पते ? इत्याह-'अह केरिसयं ' इत्यादि।
'अह' अथेति प्रकरणान्तरद्योतकः, अथ अकल्पनीयाहारकथनानन्तर 'केरिसयं' कीदृशं तं ' तत्-अशनादिकं — कप्पइ' कल्पते परिग्रहीतुम् ? इत्याह 'जंतं' यत्तत् ' एगारसपिंडवायसुद्धं' एकादशपिण्डपातशुद्धम् , एकादभिः पिण्डपातैः = आचाराङ्गद्वितीयश्रुतस्कन्धस्थितपिण्डैषणानामकप्रथमाध्ययनस्य विधिभतिपादकैरेकादशभिरुद्देशैः तत्रोक्तविधानै रित्यर्थः शुद्धं तत्रोक्तदोषवर्जितमि___ अब सूत्रकार साधु को कैसा अशनादि कल्पता है ? सो कहते हैं-'अह केरिसयं' इत्यादि ।
टीकार्थ - (अह) पूर्वोक्त आहार अकल्पनीय है तो (केरिसयं ) किस प्रकार का आहार साधु को ( कप्पइ ) कल्पता है इस पर कहते हैं (एगारसपिंडवायसुद्धं जं तं ) जो अशन ग्यारह पिण्डपातों से शुद्ध हो-अर्थात् आचाराङ्ग के द्वितीय श्रुतस्कंध के पिण्डैषणा नामक प्रथम अध्ययन में विधिप्रतिपादक जो ग्यारह उद्देश हैं उन से जो आहार
वे साधुने वा मनशना छे ते सूत्रा२४९ छ-"अह के रिसयंत्या
टी -" अह" पूर्वरित भाडा२ अपनीय छे तो " केरिसय " या ४२ने। माडा२ साधुने “कप्पइ" ४६ छ ? तो ते विषे सूत्र ४ छ है" एगोरसपिंडवायसुद्ध जं तं" माडा२ मणियार पियातीथी शुद्ध डाय એટલે કે આચારાંગના દ્વિતીય શ્રુતસ્કંધના પિડવણા નામના પહેલા અધ્યમનમાં વિધિ પ્રતિપાદક જે અગિયાર ઉદ્દેશ છે તેમના વડે જે આહાર શુદ્ધ
For Private And Personal Use Only